Fundstellen

RAdhy, 1, 11.1
  brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam /Kontext
RCint, 8, 266.1
  tolaikaṃ bhakṣayetprātastolaikaṃ bhojanopari /Kontext
RMañj, 6, 201.3
  māṣadvayaṃ saindhavatakrapītam khalu bhojanānte //Kontext
RRÅ, V.kh., 12, 1.1
  samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /Kontext
RRÅ, V.kh., 12, 1.2
  tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya //Kontext
RRS, 11, 127.2
  ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale /Kontext
ŚdhSaṃh, 2, 12, 71.2
  tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam //Kontext