Fundstellen

BhPr, 1, 8, 45.2
  madyamamlarasaṃ cāpi tyajellohasya sevakaḥ //Kontext
BhPr, 2, 3, 105.2
  madyamamlarasaṃ caiva varjayellauhasevakaḥ //Kontext
RArṇ, 1, 24.1
  madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ /Kontext
RArṇ, 1, 29.1
  madyamāṃsaratāprajñā mohitāḥ śivamāyayā /Kontext
RArṇ, 12, 306.2
  tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /Kontext
RArṇ, 6, 53.2
  pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //Kontext
RCint, 8, 82.1
  saukumāryālpakāyatve madyasevāṃ samācaret /Kontext
RCint, 8, 82.2
  jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet //Kontext
RMañj, 5, 67.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Kontext
RMañj, 6, 264.1
  vyāyāmaṃ maithunaṃ madyaṃ lavaṇaṃ kaṭukāni ca /Kontext
RMañj, 6, 283.1
  māṣāśca piṣṭamaparaṃ madyāni vividhāni ca /Kontext
RSK, 2, 49.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Kontext
ŚdhSaṃh, 2, 12, 70.2
  madyaṃ saṃdhānakaṃ hiṅgu śuṇṭhīṃ māṣānmasūrakān //Kontext
ŚdhSaṃh, 2, 12, 289.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Kontext