References

ÅK, 1, 26, 56.2
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam //Context
ÅK, 1, 26, 57.2
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ //Context
ÅK, 1, 26, 156.2
  kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //Context
ÅK, 1, 26, 161.2
  dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā //Context
BhPr, 1, 8, 42.2
  medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //Context
BhPr, 1, 8, 52.2
  lohasiṃhānikā kiṭṭī siṃhānaṃ ca nigadyate /Context
BhPr, 1, 8, 52.3
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //Context
BhPr, 2, 3, 103.2
  medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //Context
KaiNigh, 2, 26.1
  mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam /Context
MPālNigh, 4, 14.2
  kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ //Context
MPālNigh, 4, 16.2
  tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam //Context
RArṇ, 15, 178.2
  tāpyena lohakiṭṭena sikatāmṛnmayena ca //Context
RArṇ, 4, 35.2
  cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //Context
RArṇ, 4, 36.2
  cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā //Context
RājNigh, 13, 1.2
  kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam //Context
RājNigh, 13, 41.1
  lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam /Context
RCint, 6, 68.1
  śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam /Context
RCint, 6, 69.1
  akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /Context
RCint, 6, 87.0
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //Context
RCint, 8, 41.1
  śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /Context
RCint, 8, 100.1
  āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye /Context
RCint, 8, 225.1
  lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi /Context
RCūM, 11, 59.1
  aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /Context
RCūM, 14, 127.2
  lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī //Context
RCūM, 5, 58.1
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Context
RCūM, 5, 59.1
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /Context
RCūM, 5, 102.2
  laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi //Context
RCūM, 5, 103.2
  kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //Context
RCūM, 5, 108.1
  dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā /Context
RHT, 10, 16.1
  tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca /Context
RHT, 14, 16.1
  kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam /Context
RHT, 14, 16.1
  kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam /Context
RKDh, 1, 1, 142.2
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Context
RKDh, 1, 1, 168.2
  viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //Context
RKDh, 1, 1, 169.3
  viḍam aṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā //Context
RKDh, 1, 1, 175.2
  kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte //Context
RKDh, 1, 1, 176.3
  lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam //Context
RKDh, 1, 1, 204.5
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ //Context
RKDh, 1, 1, 206.1
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Context
RMañj, 5, 1.1
  hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam /Context
RMañj, 5, 69.1
  śatotthamuttamaṃ kiṭṭaṃ madhyamāśītivārṣikam /Context
RMañj, 5, 71.1
  kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam /Context
RMañj, 6, 226.2
  tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat //Context
RPSudh, 6, 19.2
  sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā //Context
RRÅ, R.kh., 2, 43.2
  lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam //Context
RRÅ, R.kh., 3, 30.2
  harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām //Context
RRÅ, R.kh., 9, 65.1
  alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ /Context
RRÅ, R.kh., 9, 66.2
  kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam //Context
RRÅ, V.kh., 13, 12.1
  samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam /Context
RRÅ, V.kh., 13, 12.2
  vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet //Context
RRS, 10, 8.2
  laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi //Context
RRS, 10, 9.2
  kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //Context
RRS, 10, 14.1
  dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā /Context
RRS, 2, 12.1
  sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ /Context
RRS, 2, 33.2
  bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet //Context
RRS, 3, 98.1
  aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /Context
RRS, 5, 139.2
  gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //Context
RRS, 5, 148.1
  kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam /Context
RRS, 5, 150.1
  akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /Context
RRS, 5, 151.2
  lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam /Context
RRS, 9, 60.2
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Context
RRS, 9, 61.1
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /Context
RSK, 2, 50.2
  svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham //Context
RSK, 2, 51.1
  kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam /Context
RSK, 2, 59.2
  trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati //Context
ŚdhSaṃh, 2, 11, 99.2
  akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ //Context