Fundstellen

Ã…K, 1, 25, 86.3
  niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //Kontext
Ã…K, 2, 1, 335.2
  sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam //Kontext
BhPr, 1, 8, 91.2
  pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ //Kontext
BhPr, 1, 8, 140.0
  ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //Kontext
BhPr, 1, 8, 203.2
  yogavāhi tridoṣaghnaṃ bṛṃhaṇaṃ vīryavardhanam //Kontext
KaiNigh, 2, 76.1
  kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit /Kontext
KaiNigh, 2, 84.2
  medhyo vṛṣyastridoṣaghno garbhāśayaviśodhanaḥ //Kontext
KaiNigh, 2, 108.2
  susnigdhaṃ svādu vātaghnaṃ śleṣmalaṃ nātipittalam //Kontext
KaiNigh, 2, 112.2
  vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca //Kontext
KaiNigh, 2, 128.1
  ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt /Kontext
KaiNigh, 2, 130.1
  vāmakaḥ kṣāra uddiṣṭo medoghno vastiśodhanaḥ /Kontext
KaiNigh, 2, 138.1
  pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ /Kontext
RArṇ, 5, 43.2
  viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ //Kontext
RArṇ, 7, 38.2
  tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam //Kontext
RājNigh, 13, 26.2
  uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam //Kontext
RājNigh, 13, 88.2
  cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //Kontext
RājNigh, 13, 131.2
  vraṇadoṣakaphāsraghnī netraroganikṛntanī //Kontext
RājNigh, 13, 138.2
  kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt //Kontext
RCint, 4, 29.2
  kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām //Kontext
RCint, 6, 80.0
  rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam //Kontext
RCint, 7, 96.0
  śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā //Kontext
RCint, 8, 227.1
  vātapittakaphaghnaistu niryūhais tat subhāvitam /Kontext
RCūM, 10, 100.1
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut /Kontext
RCūM, 11, 87.1
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Kontext
RCūM, 11, 94.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Kontext
RCūM, 11, 97.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam //Kontext
RCūM, 11, 104.2
  agnijāras tridoṣaghno dhanurvātādivātanut /Kontext
RCūM, 11, 108.2
  hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ //Kontext
RCūM, 12, 7.2
  bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //Kontext
RCūM, 12, 50.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Kontext
RCūM, 14, 8.2
  rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //Kontext
RCūM, 14, 71.2
  nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nÂṝṇām //Kontext
RCūM, 14, 176.2
  krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam //Kontext
RCūM, 15, 35.2
  rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate //Kontext
RCūM, 4, 87.2
  niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //Kontext
RMañj, 3, 54.1
  kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām /Kontext
RMañj, 3, 75.1
  kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā /Kontext
RPSudh, 5, 63.1
  āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā /Kontext
RPSudh, 5, 108.2
  girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit //Kontext
RPSudh, 6, 78.2
  dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ //Kontext
RPSudh, 6, 83.1
  hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Kontext
RRS, 2, 138.2
  tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ //Kontext
RRS, 3, 48.2
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Kontext
RRS, 3, 133.0
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Kontext
RRS, 3, 143.1
  agnijārastridoṣaghno dhanurvātādivātanut /Kontext
RRS, 3, 150.1
  hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ /Kontext
RRS, 4, 13.2
  bhūtavetālapāpaghnaṃ karmajavyādhināśanam //Kontext
RRS, 4, 52.2
  viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //Kontext
RRS, 4, 56.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Kontext
RRS, 5, 155.2
  mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //Kontext
RRS, 5, 171.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Kontext
RRS, 5, 207.2
  kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam //Kontext
RRS, 8, 67.2
  niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //Kontext
RSK, 2, 53.1
  mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ /Kontext