Fundstellen

ÅK, 1, 25, 17.1
  sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham /Kontext
ÅK, 2, 1, 223.1
  mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham /Kontext
RAdhy, 1, 183.2
  sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham //Kontext
RAdhy, 1, 321.2
  dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham //Kontext
RAdhy, 1, 417.2
  tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu //Kontext
RAdhy, 1, 434.2
  gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān //Kontext
RArṇ, 7, 125.1
  śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam /Kontext
RArṇ, 8, 39.2
  khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ //Kontext
RCūM, 10, 22.1
  rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam /Kontext
RCūM, 10, 123.2
  mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham //Kontext
RCūM, 10, 135.1
  kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham /Kontext
RCūM, 11, 59.2
  koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //Kontext
RCūM, 14, 110.1
  bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /Kontext
RCūM, 14, 152.2
  vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ //Kontext
RCūM, 14, 187.2
  nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //Kontext
RCūM, 4, 19.2
  sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham //Kontext
RCūM, 4, 52.2
  tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham //Kontext
RHT, 14, 14.1
  bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam /Kontext
RHT, 18, 19.2
  vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham //Kontext
RHT, 18, 53.2
  kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam //Kontext
RHT, 5, 48.2
  tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham //Kontext
RKDh, 1, 1, 177.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam //Kontext
RMañj, 2, 12.2
  bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham //Kontext
RMañj, 2, 45.2
  ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet //Kontext
RMañj, 3, 40.2
  trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham //Kontext
RMañj, 3, 46.1
  dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi /Kontext
RMañj, 5, 9.2
  taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham //Kontext
RMañj, 5, 33.1
  cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham /Kontext
RMañj, 5, 54.1
  tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham /Kontext
RMañj, 6, 60.2
  svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ //Kontext
RMañj, 6, 186.1
  kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham /Kontext
RMañj, 6, 196.2
  tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham //Kontext
RMañj, 6, 260.1
  śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham /Kontext
RPSudh, 3, 33.2
  tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //Kontext
RRÅ, R.kh., 2, 44.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām //Kontext
RRÅ, R.kh., 3, 11.1
  grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham /Kontext
RRÅ, R.kh., 3, 29.1
  rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam /Kontext
RRÅ, R.kh., 6, 26.1
  taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham /Kontext
RRÅ, R.kh., 7, 46.1
  dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet /Kontext
RRÅ, R.kh., 8, 21.2
  ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham //Kontext
RRÅ, R.kh., 8, 84.2
  apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham //Kontext
RRÅ, V.kh., 13, 30.1
  mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham /Kontext
RRÅ, V.kh., 13, 68.2
  etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham //Kontext
RRÅ, V.kh., 13, 91.2
  sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham //Kontext
RRÅ, V.kh., 14, 48.2
  sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 14, 103.1
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ taṃ dhamed dṛḍham /Kontext
RRÅ, V.kh., 15, 9.2
  anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 15, 44.1
  śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam /Kontext
RRÅ, V.kh., 17, 26.1
  kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham /Kontext
RRÅ, V.kh., 19, 38.2
  kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham //Kontext
RRÅ, V.kh., 19, 126.2
  tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham //Kontext
RRÅ, V.kh., 20, 3.2
  sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham //Kontext
RRÅ, V.kh., 20, 25.1
  mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam /Kontext
RRÅ, V.kh., 20, 38.1
  ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman /Kontext
RRÅ, V.kh., 20, 46.1
  tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham /Kontext
RRÅ, V.kh., 20, 97.2
  ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 3, 23.2
  vajravallyā dravairmardyaṃ dinaṃ vā śoṣayed dṛḍham //Kontext
RRÅ, V.kh., 3, 29.1
  tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham /Kontext
RRÅ, V.kh., 4, 55.1
  susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā /Kontext
RRÅ, V.kh., 7, 16.1
  snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham /Kontext
RRÅ, V.kh., 7, 22.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham /Kontext
RRÅ, V.kh., 7, 83.2
  tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 7, 91.3
  kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 7, 124.1
  hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham /Kontext
RRÅ, V.kh., 8, 104.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet /Kontext
RRÅ, V.kh., 8, 114.1
  yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham /Kontext
RRS, 2, 26.2
  rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam //Kontext
RRS, 2, 80.2
  kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham /Kontext
RRS, 2, 158.1
  mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham /Kontext
RRS, 3, 98.2
  koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //Kontext
RRS, 5, 122.1
  bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /Kontext
RRS, 5, 177.2
  vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ //Kontext
RRS, 5, 221.2
  nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //Kontext
RRS, 8, 41.1
  tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham /Kontext
RSK, 2, 40.1
  rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham /Kontext
ŚdhSaṃh, 2, 12, 218.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham /Kontext
ŚdhSaṃh, 2, 12, 228.2
  tiktakośātakīdrāvairdinaikaṃ mardayeddṛḍham //Kontext