References

ÅK, 2, 1, 296.1
  puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut /Context
BhPr, 1, 8, 71.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Context
BhPr, 1, 8, 157.2
  kapardikā himā netrahitā sphoṭakṣayāpahā /Context
BhPr, 2, 3, 124.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Context
KaiNigh, 2, 59.1
  kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam /Context
KaiNigh, 2, 81.2
  śophadāhakṣataharo hitaḥ śodhanaropaṇe //Context
KaiNigh, 2, 138.1
  pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ /Context
MPālNigh, 4, 15.2
  śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam //Context
MPālNigh, 4, 33.1
  kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam /Context
MPālNigh, 4, 62.2
  śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit //Context
RArṇ, 6, 77.0
  klībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ //Context
RCūM, 10, 74.1
  niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /Context
RCūM, 10, 101.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Context
RCūM, 11, 52.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca //Context
RCūM, 14, 131.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Context
RHT, 5, 29.1
  rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha /Context
RMañj, 6, 53.2
  śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /Context
RMañj, 6, 325.1
  śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ /Context
RMañj, 6, 340.1
  recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam /Context
RPSudh, 6, 75.2
  rasendrajāraṇe śastā biḍamadhye sadā hitā //Context
RRS, 2, 108.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Context
RRS, 3, 66.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca //Context
RSK, 3, 8.2
  rasāyanarate dadyādghṛtakṣīrahitāśine //Context
ŚdhSaṃh, 2, 12, 65.1
  kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ /Context
ŚdhSaṃh, 2, 12, 129.1
  saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam /Context