Fundstellen

RArṇ, 12, 173.2
  milanti sarvalohāni dravanti salilaṃ yathā //Kontext
RArṇ, 13, 17.3
  soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //Kontext
RArṇ, 13, 21.3
  tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt //Kontext
RArṇ, 14, 7.2
  ajīrṇe milite hemnā samāvartastu jāyate //Kontext
RArṇ, 14, 154.1
  haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca /Kontext
RArṇ, 14, 157.3
  milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā //Kontext
RArṇ, 14, 158.2
  andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt //Kontext
RArṇ, 14, 160.2
  andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā //Kontext
RArṇ, 14, 162.0
  andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //Kontext
RArṇ, 14, 165.2
  drutā vajrāstu tenaiva melanīyāstu pārvati //Kontext
RArṇ, 14, 170.2
  yāmamātraṃ ca gharme tu drutirmilati vai rasam //Kontext
RArṇ, 15, 74.1
  akṣīṇo milate hemni samāvartastu jāyate /Kontext
RArṇ, 15, 144.4
  akṣīṇo milate hemni samāvartaśca jāyate //Kontext
RArṇ, 15, 172.2
  akṣīṇo milate hemni samāvartastu jāyate //Kontext
RHT, 4, 13.2
  milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //Kontext
RRÅ, V.kh., 18, 5.0
  milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 18, 6.2
  milanti drutayaḥ sarvā rasarāje na saṃśayaḥ //Kontext
RRÅ, V.kh., 18, 8.0
  milanti drutayaḥ sarvā anenaiva na saṃśayaḥ //Kontext
RRÅ, V.kh., 18, 9.2
  pūrvavanmardanenaiva milanti drutayo rase //Kontext
RRÅ, V.kh., 18, 12.3
  milanti drutayaḥ sarvā mīlitā jārayettataḥ //Kontext