Fundstellen

ÅK, 1, 26, 116.2
  sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham //Kontext
ÅK, 1, 26, 204.2
  dohalyadho vidhātavyaṃ dhamanāya yathocitam //Kontext
ÅK, 1, 26, 221.2
  yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ //Kontext
ÅK, 2, 1, 3.2
  saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho //Kontext
BhPr, 1, 8, 32.1
  siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam /Kontext
BhPr, 1, 8, 189.1
  guṇā yathaiva ratnānāmuparatneṣu te tathā /Kontext
BhPr, 2, 3, 15.0
  jvālāmukhī tathā hanyād yathā hanti manaḥśilā //Kontext
BhPr, 2, 3, 17.2
  punardhamedatitarāṃ yathā kalko vilīyate /Kontext
BhPr, 2, 3, 79.1
  siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam /Kontext
BhPr, 2, 3, 104.2
  tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ //Kontext
BhPr, 2, 3, 106.2
  mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā //Kontext
BhPr, 2, 3, 206.2
  yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet /Kontext
KaiNigh, 2, 26.1
  mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam /Kontext
RAdhy, 1, 54.1
  chāṇakāni kaṭāhātte yāmārdhaṃ jvālayedyathā /Kontext
RAdhy, 1, 70.1
  śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā /Kontext
RAdhy, 1, 73.1
  kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā /Kontext
RAdhy, 1, 79.2
  svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet //Kontext
RAdhy, 1, 106.1
  taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt /Kontext
RAdhy, 1, 143.2
  badhyate svagṛhāntastho yathā cauro 'ticañcalaḥ //Kontext
RAdhy, 1, 174.1
  tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ /Kontext
RAdhy, 1, 260.1
  hemāntarnihite valle yathā syātkāñcanī drutiḥ /Kontext
RAdhy, 1, 271.2
  yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //Kontext
RAdhy, 1, 354.1
  kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ /Kontext
RAdhy, 1, 378.1
  niḥsaranti yathā tebhyo nīlapītādikṛṣṇikāḥ /Kontext
RAdhy, 1, 387.2
  dolāyaṃtravadābhāti kumpārdhaṃ culhake yathā //Kontext
RAdhy, 1, 415.1
  kṣepyo yāti so yathā /Kontext
RArṇ, 1, 21.2
  manasaśca yathā dhyānaṃ rasayogādavāpyate //Kontext
RArṇ, 1, 55.2
  sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //Kontext
RArṇ, 10, 7.3
  yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati /Kontext
RArṇ, 10, 28.1
  sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ /Kontext
RArṇ, 11, 130.2
  gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane //Kontext
RArṇ, 11, 220.2
  oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati //Kontext
RArṇ, 12, 132.0
  citrakasya yathā grāhyaṃ kathayāmi samāsataḥ //Kontext
RArṇ, 12, 173.2
  milanti sarvalohāni dravanti salilaṃ yathā //Kontext
RArṇ, 12, 236.2
  nadī godāvarī nāma prasiddhā jāhnavī yathā //Kontext
RArṇ, 12, 262.3
  paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ //Kontext
RArṇ, 12, 289.0
  tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ //Kontext
RArṇ, 12, 347.3
  śivaśaktiśca deveśi ratnādiśivagā yathā //Kontext
RArṇ, 13, 26.2
  jīvettena pramāṇena vajravallī yathā rasaḥ //Kontext
RArṇ, 14, 18.2
  yathā lohe tathā dehe kramate nātra saṃśayaḥ //Kontext
RArṇ, 14, 48.2
  yathā lohe tathā dehe kramate nānyathā kvacit //Kontext
RArṇ, 14, 54.2
  jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ //Kontext
RArṇ, 14, 63.1
  jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ /Kontext
RArṇ, 14, 157.3
  milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā //Kontext
RArṇ, 15, 77.2
  yathā hemni tathā tāre'pyādibījāni yojayet //Kontext
RArṇ, 15, 160.1
  yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam /Kontext
RArṇ, 16, 12.1
  vajraṃ drutaṃ yathā sūtaṃ jārayetsuravandite /Kontext
RArṇ, 16, 18.0
  paścādratnāni deyāni dravanti salilaṃ yathā //Kontext
RArṇ, 17, 158.0
  punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //Kontext
RArṇ, 17, 165.1
  yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā /Kontext
RArṇ, 6, 25.2
  sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā //Kontext
RArṇ, 6, 46.2
  tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet //Kontext
RArṇ, 6, 78.1
  yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān /Kontext
RArṇ, 6, 78.1
  yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān /Kontext
RArṇ, 6, 78.2
  yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam /Kontext
RArṇ, 6, 78.2
  yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam /Kontext
RArṇ, 6, 78.3
  yathā varastathā varṇaṃ kurvanti kuliśāḥ priye //Kontext
RArṇ, 6, 119.2
  dolāyāṃ svedayeddevi jāyate rasavad yathā //Kontext
RArṇ, 6, 120.3
  vaiḍūryasphaṭikādīni dravanti salilaṃ yathā //Kontext
RArṇ, 6, 122.3
  puṭapākena taccūrṇaṃ jāyate salilaṃ yathā //Kontext
RArṇ, 6, 138.2
  anena svedavidhinā dravanti salilaṃ yathā //Kontext
RArṇ, 7, 22.2
  piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā //Kontext
RArṇ, 7, 97.2
  lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam //Kontext
RArṇ, 7, 135.0
  dantīdanto viśeṣeṇa drāvayet salilaṃ yathā //Kontext
RArṇ, 7, 144.2
  ahorātreṇa tānyāśu dravanti salilaṃ yathā //Kontext
RArṇ, 8, 40.2
  anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā //Kontext
RArṇ, 8, 86.1
  rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye /Kontext
RājNigh, 13, 216.1
  sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam /Kontext
RCint, 2, 7.0
  no previewKontext
RCint, 3, 54.2
  yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //Kontext
RCint, 3, 113.2
  yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau /Kontext
RCint, 3, 119.0
  kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //Kontext
RCint, 3, 149.2
  pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati /Kontext
RCint, 3, 186.2
  phalasiddhiḥ kutastasya subījasyoṣare yathā //Kontext
RCint, 3, 225.2
  sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ //Kontext
RCint, 4, 42.1
  puṭapākena taccūrṇaṃ dravate salilaṃ yathā /Kontext
RCint, 6, 20.2
  mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā //Kontext
RCint, 7, 44.2
  viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā //Kontext
RCint, 8, 27.1
  yathāmṛtyuñjayo 'bhyāsānmṛtyuṃ jayati dehinām /Kontext
RCint, 8, 81.3
  nirmūlaṃ dahyate śīghraṃ yathā tūlaṃ ca vahṇinā //Kontext
RCint, 8, 170.2
  bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //Kontext
RCint, 8, 247.1
  bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /Kontext
RCint, 8, 272.1
  tadyathāgnibalaṃ khādedvalīpalitanāśanam /Kontext
RCint, 8, 275.2
  krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā /Kontext
RCūM, 10, 52.2
  yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane //Kontext
RCūM, 10, 121.1
  śanairāsphālayed bhūmau yathā nālaṃ na bhajyate /Kontext
RCūM, 11, 11.1
  apathyādanyathā hanyāt pītaṃ hālāhalaṃ yathā /Kontext
RCūM, 13, 23.1
  vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā /Kontext
RCūM, 14, 189.2
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam //Kontext
RCūM, 15, 47.2
  kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā //Kontext
RCūM, 5, 147.1
  yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ /Kontext
RHT, 11, 1.2
  svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam /Kontext
RHT, 13, 7.1
  sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam /Kontext
RHT, 16, 14.2
  madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā //Kontext
RHT, 16, 34.2
  evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā //Kontext
RHT, 17, 2.1
  annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate /Kontext
RHT, 18, 59.2
  vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu /Kontext
RHT, 3, 22.2
  truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim //Kontext
RHT, 5, 25.1
  ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā /Kontext
RHT, 5, 35.1
  sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti /Kontext
RHT, 5, 41.1
  jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam /Kontext
RHT, 6, 5.2
  tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam //Kontext
RHT, 6, 19.1
  evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /Kontext
RKDh, 1, 1, 227.1
  yathā na śuṣkatāmeti tathā yatnaṃ samācaret /Kontext
RKDh, 1, 2, 3.1
  prākārāgre yathā gulphāstathā gulphāṃśca kārayet /Kontext
RKDh, 1, 2, 26.3
  bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /Kontext
RMañj, 1, 9.2
  sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā //Kontext
RMañj, 1, 14.2
  etāni rasanāmāni tathānyāni śive yathā //Kontext
RMañj, 5, 1.2
  vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam //Kontext
RMañj, 5, 36.2
  nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā //Kontext
RMañj, 6, 2.1
  yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam /Kontext
RMañj, 6, 249.2
  tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā //Kontext
RMañj, 6, 287.1
  mṛtyuñjayo yathābhyāsānmṛtyuṃ jayati dehinām /Kontext
RMañj, 6, 345.1
  takraudanaṃ pradātavyamicchābhedī yathecchayā /Kontext
RPSudh, 1, 63.1
  pidhānena yathā samyak mudritaṃ mṛtsnayā khalu /Kontext
RPSudh, 1, 87.1
  tasmānmayā mānakarma kathitavyaṃ yathoditam /Kontext
RPSudh, 2, 27.2
  bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā //Kontext
RPSudh, 2, 55.2
  bandhamāyāti vegena yathā sūryodaye 'mbujam //Kontext
RPSudh, 2, 90.2
  kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā //Kontext
RPSudh, 3, 5.1
  akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /Kontext
RPSudh, 4, 44.1
  lehayenmadhusaṃyuktam anupānair yathocitaiḥ /Kontext
RPSudh, 4, 61.2
  na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ //Kontext
RPSudh, 4, 67.2
  nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā //Kontext
RPSudh, 4, 93.1
  yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam /Kontext
RPSudh, 5, 29.1
  yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā /Kontext
RPSudh, 5, 29.1
  yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā /Kontext
RPSudh, 5, 29.1
  yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā /Kontext
RPSudh, 5, 44.2
  patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā //Kontext
RPSudh, 5, 66.1
  satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā /Kontext
RPSudh, 5, 128.1
  bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate /Kontext
RPSudh, 6, 29.2
  viśudhyantīha satataṃ satyaṃ guruvaco yathā /Kontext
RPSudh, 6, 79.2
  yathā ṣaḍguṇagaṃdhena jāritarasarājakaḥ //Kontext
RPSudh, 7, 54.1
  teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt /Kontext
RRÅ, R.kh., 1, 1.1
  varālakaḥ svargāpavargavisphārau bhuvanasyodaye yathā /Kontext
RRÅ, R.kh., 1, 23.1
  śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /Kontext
RRÅ, R.kh., 2, 14.2
  ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet //Kontext
RRÅ, R.kh., 3, 19.1
  svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet /Kontext
RRÅ, R.kh., 3, 42.2
  taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt //Kontext
RRÅ, R.kh., 3, 43.2
  parīkṣā mārite sūte kartavyā ca yathoditā //Kontext
RRÅ, R.kh., 6, 13.1
  niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet /Kontext
RRÅ, R.kh., 9, 12.2
  ādau mantrastataḥ karma yathākartavyam ucyate //Kontext
RRÅ, V.kh., 1, 4.2
  etāni rasanāmāni tathānyāni śive yathā //Kontext
RRÅ, V.kh., 1, 17.2
  sahāyāḥ sodyamāḥ sarve yathā śiṣyāstato'dhikāḥ //Kontext
RRÅ, V.kh., 1, 21.1
  tasmād bhaktibalādeva saṃtuṣyati yathā guruḥ /Kontext
RRÅ, V.kh., 1, 39.2
  yathoktena vidhānena guruṇā muditātmanā //Kontext
RRÅ, V.kh., 10, 30.1
  tāpyena mārayed baṃgaṃ yathā tālena māritam /Kontext
RRÅ, V.kh., 12, 85.1
  proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /Kontext
RRÅ, V.kh., 13, 105.2
  taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam //Kontext
RRÅ, V.kh., 14, 67.1
  yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase /Kontext
RRÅ, V.kh., 14, 73.1
  tāpyena mārayecchulbaṃ yathāgaṃdhena māritam /Kontext
RRÅ, V.kh., 15, 35.1
  tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet /Kontext
RRÅ, V.kh., 15, 52.2
  garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet //Kontext
RRÅ, V.kh., 16, 35.1
  caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet /Kontext
RRÅ, V.kh., 16, 35.2
  tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai //Kontext
RRÅ, V.kh., 16, 61.1
  mūṣāyantre 'thavā jāryaṃ yathā pūrvaṃ krameṇa vai /Kontext
RRÅ, V.kh., 17, 55.3
  vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam //Kontext
RRÅ, V.kh., 17, 56.1
  lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ /Kontext
RRÅ, V.kh., 18, 79.2
  jāryāḥ samā yathāpūrvaṃ tārabījena sārayet /Kontext
RRÅ, V.kh., 18, 108.2
  grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam //Kontext
RRÅ, V.kh., 18, 133.2
  bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā //Kontext
RRÅ, V.kh., 18, 155.2
  liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate //Kontext
RRÅ, V.kh., 18, 172.2
  dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā /Kontext
RRÅ, V.kh., 18, 173.3
  jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā //Kontext
RRÅ, V.kh., 19, 14.3
  bhavanti puṣparāgāste yathā khanyutthitāni ca //Kontext
RRÅ, V.kh., 19, 49.2
  sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 19, 76.1
  cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet /Kontext
RRÅ, V.kh., 19, 96.3
  karpūraṃ jāyate divyaṃ yathā bījaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 19, 109.1
  sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ /Kontext
RRÅ, V.kh., 19, 139.2
  mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam /Kontext
RRÅ, V.kh., 20, 60.2
  grasate sarvalohāni yatheṣṭāni na saṃśayaḥ //Kontext
RRÅ, V.kh., 20, 92.2
  loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā //Kontext
RRÅ, V.kh., 3, 1.1
  ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat /Kontext
RRÅ, V.kh., 4, 35.1
  ūrdhvādhaḥ parivartena yathā kando na dahyate /Kontext
RRÅ, V.kh., 4, 60.2
  yathā na patate tasmiñjalaṃ dhūlistu rakṣayet /Kontext
RRÅ, V.kh., 4, 111.2
  yathā lohe palaikaṃ tu siddhacūrṇena saṃyutam //Kontext
RRÅ, V.kh., 4, 118.2
  śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet //Kontext
RRÅ, V.kh., 6, 31.2
  mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati //Kontext
RRÅ, V.kh., 6, 44.2
  māṣapiṣṭapralepena yathā dhūmo na gacchati //Kontext
RRÅ, V.kh., 7, 3.2
  yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā //Kontext
RRÅ, V.kh., 7, 7.2
  nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet //Kontext
RRÅ, V.kh., 7, 41.1
  tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet /Kontext
RRÅ, V.kh., 8, 32.2
  tāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā //Kontext
RRÅ, V.kh., 8, 42.1
  hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /Kontext
RRÅ, V.kh., 8, 62.1
  yathā vaṅgābhrakenaiva tathā nāgābhrakaiḥ punaḥ /Kontext
RRÅ, V.kh., 9, 32.1
  anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet /Kontext
RRÅ, V.kh., 9, 118.2
  vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret //Kontext
RRS, 10, 50.1
  yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ /Kontext
RRS, 11, 52.2
  yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca //Kontext
RRS, 2, 49.3
  yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane //Kontext
RRS, 2, 92.3
  āyāti śuddhiṃ vimalo dhātavaśca yathā pare //Kontext
RRS, 2, 149.2
  śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā //Kontext
RRS, 2, 153.1
  śanairāsphālayedbhūmau yathā nālaṃ na bhajyate /Kontext
RRS, 3, 23.2
  apathyādanyathā hanyātpītaṃ hālāhalaṃ yathā //Kontext
RRS, 5, 57.3
  bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet //Kontext
RRS, 5, 224.1
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam /Kontext
ŚdhSaṃh, 2, 11, 14.1
  jvālāmukhī yathā hanyāttathā hanti manaḥśilā /Kontext
ŚdhSaṃh, 2, 11, 16.1
  punardhamedatitarāṃ yathā kalko vilīyate /Kontext
ŚdhSaṃh, 2, 11, 53.1
  mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā /Kontext
ŚdhSaṃh, 2, 12, 124.1
  vāyusparśo yathā na syāttathā kupyāṃ niveśayet /Kontext
ŚdhSaṃh, 2, 12, 134.2
  yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //Kontext