Fundstellen

RCūM, 10, 63.1
  āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RCūM, 11, 15.2
  gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RCūM, 12, 53.1
  vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /Kontext
RCūM, 12, 66.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /Kontext
RCūM, 14, 25.3
  na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //Kontext
RCūM, 14, 94.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Kontext
RCūM, 15, 3.1
  āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /Kontext
RCūM, 15, 21.2
  prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ //Kontext
RCūM, 16, 35.2
  śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //Kontext
RCūM, 16, 84.1
  jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ /Kontext