RRÅ, R.kh., 2, 6.1 |
rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam / | Kontext |
RRÅ, R.kh., 2, 26.2 |
dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ // | Kontext |
RRÅ, R.kh., 2, 31.1 |
kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet / | Kontext |
RRÅ, R.kh., 3, 9.2 |
liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ // | Kontext |
RRÅ, R.kh., 3, 14.2 |
tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam // | Kontext |
RRÅ, R.kh., 3, 18.1 |
etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ / | Kontext |
RRÅ, R.kh., 4, 37.2 |
tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe // | Kontext |
RRÅ, R.kh., 6, 27.1 |
agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ / | Kontext |
RRÅ, R.kh., 6, 30.1 |
mūlajaiḥ kokilākṣasya kumārīśvetadūrvayoḥ / | Kontext |
RRÅ, R.kh., 7, 3.2 |
saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ // | Kontext |
RRÅ, R.kh., 7, 6.2 |
dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ // | Kontext |
RRÅ, R.kh., 7, 17.2 |
karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ // | Kontext |
RRÅ, R.kh., 8, 38.1 |
mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet / | Kontext |
RRÅ, R.kh., 8, 82.1 |
bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ / | Kontext |
RRÅ, R.kh., 9, 7.2 |
evaṃ pralīyate doṣo girijo lauhasambhavaḥ // | Kontext |
RRÅ, R.kh., 9, 22.2 |
kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ // | Kontext |
RRÅ, R.kh., 9, 65.1 |
alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / | Kontext |
RRÅ, V.kh., 1, 54.2 |
karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam // | Kontext |
RRÅ, V.kh., 10, 18.2 |
sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret // | Kontext |
RRÅ, V.kh., 10, 39.1 |
kūrmasūkarameṣāhijalūkāmatsyajāpi vā / | Kontext |
RRÅ, V.kh., 10, 47.1 |
manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam / | Kontext |
RRÅ, V.kh., 10, 61.2 |
sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ / | Kontext |
RRÅ, V.kh., 10, 66.1 |
ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ / | Kontext |
RRÅ, V.kh., 10, 90.1 |
samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Kontext |
RRÅ, V.kh., 12, 28.1 |
yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet / | Kontext |
RRÅ, V.kh., 13, 37.1 |
agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / | Kontext |
RRÅ, V.kh., 13, 69.0 |
śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet // | Kontext |
RRÅ, V.kh., 15, 106.2 |
veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike // | Kontext |
RRÅ, V.kh., 17, 24.1 |
kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam / | Kontext |
RRÅ, V.kh., 17, 31.1 |
athavā chāgamūtreṇa bhāvayet kapitiṃdujam / | Kontext |
RRÅ, V.kh., 17, 60.2 |
marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet // | Kontext |
RRÅ, V.kh., 19, 46.2 |
pācayellohaje pātre lohadarvyā nigharṣayet / | Kontext |
RRÅ, V.kh., 19, 53.2 |
chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // | Kontext |
RRÅ, V.kh., 19, 117.1 |
pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / | Kontext |
RRÅ, V.kh., 2, 36.2 |
ādāya pūrvajaṃ vajratāle matkuṇapeṣite // | Kontext |
RRÅ, V.kh., 2, 40.2 |
pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet // | Kontext |
RRÅ, V.kh., 2, 47.1 |
khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam / | Kontext |
RRÅ, V.kh., 20, 8.1 |
markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam / | Kontext |
RRÅ, V.kh., 20, 8.2 |
markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam // | Kontext |
RRÅ, V.kh., 20, 93.1 |
devadālyā phalaṃ mūlam īśvarīphalajadravam / | Kontext |
RRÅ, V.kh., 20, 127.2 |
catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ // | Kontext |
RRÅ, V.kh., 3, 38.2 |
uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham // | Kontext |
RRÅ, V.kh., 3, 56.0 |
kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam // | Kontext |
RRÅ, V.kh., 3, 57.2 |
tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ // | Kontext |
RRÅ, V.kh., 3, 70.2 |
gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // | Kontext |
RRÅ, V.kh., 3, 72.1 |
drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ / | Kontext |
RRÅ, V.kh., 3, 74.1 |
bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare / | Kontext |
RRÅ, V.kh., 3, 82.2 |
dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ // | Kontext |
RRÅ, V.kh., 3, 84.1 |
dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā / | Kontext |
RRÅ, V.kh., 3, 85.1 |
dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ / | Kontext |
RRÅ, V.kh., 4, 23.1 |
tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā / | Kontext |
RRÅ, V.kh., 4, 90.2 |
lāṅgalī girikarṇyagniḥ karavīrajamūlakam / | Kontext |
RRÅ, V.kh., 4, 103.1 |
śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ / | Kontext |
RRÅ, V.kh., 4, 103.2 |
raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā // | Kontext |
RRÅ, V.kh., 5, 46.2 |
mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam // | Kontext |
RRÅ, V.kh., 6, 4.1 |
yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet / | Kontext |
RRÅ, V.kh., 6, 30.2 |
kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ // | Kontext |
RRÅ, V.kh., 6, 32.1 |
piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam / | Kontext |
RRÅ, V.kh., 6, 117.1 |
samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam / | Kontext |
RRÅ, V.kh., 6, 118.2 |
saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ // | Kontext |
RRÅ, V.kh., 6, 122.2 |
dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ // | Kontext |
RRÅ, V.kh., 7, 12.1 |
unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ / | Kontext |
RRÅ, V.kh., 7, 33.2 |
dinatrayaṃ khare gharme śuktau vā nālikeraje // | Kontext |
RRÅ, V.kh., 7, 60.2 |
dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // | Kontext |
RRÅ, V.kh., 8, 1.1 |
kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Kontext |
RRÅ, V.kh., 8, 1.1 |
kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Kontext |
RRÅ, V.kh., 8, 2.1 |
athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ / | Kontext |
RRÅ, V.kh., 8, 43.1 |
tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam / | Kontext |
RRÅ, V.kh., 8, 52.1 |
mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam / | Kontext |
RRÅ, V.kh., 8, 96.1 |
palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam / | Kontext |
RRÅ, V.kh., 8, 130.1 |
tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam / | Kontext |
RRÅ, V.kh., 9, 6.1 |
bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham / | Kontext |