RRS, 10, 71.2 |
kaṭuvārttākasiddhārthasomarājīvibhītajam // | Kontext |
RRS, 10, 72.1 |
atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā / | Kontext |
RRS, 10, 72.1 |
atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā / | Kontext |
RRS, 10, 72.1 |
atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā / | Kontext |
RRS, 11, 22.2 |
bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Kontext |
RRS, 11, 22.2 |
bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Kontext |
RRS, 11, 22.2 |
bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Kontext |
RRS, 11, 22.2 |
bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Kontext |
RRS, 11, 25.1 |
bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca / | Kontext |
RRS, 11, 25.1 |
bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca / | Kontext |
RRS, 11, 25.2 |
vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // | Kontext |
RRS, 11, 93.2 |
tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Kontext |
RRS, 2, 88.2 |
marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet // | Kontext |
RRS, 2, 161.1 |
kāntapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
RRS, 3, 77.2 |
sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase / | Kontext |
RRS, 3, 78.1 |
madhutulye ghanībhūte kaṣāye brahmamūlaje / | Kontext |
RRS, 4, 13.2 |
bhūtavetālapāpaghnaṃ karmajavyādhināśanam // | Kontext |
RRS, 4, 68.2 |
tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet / | Kontext |
RRS, 5, 9.1 |
raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam / | Kontext |
RRS, 5, 9.2 |
rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // | Kontext |
RRS, 5, 19.1 |
etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Kontext |
RRS, 5, 29.1 |
taile takre gavāṃ mūtre hyāranāle kulatthaje / | Kontext |
RRS, 5, 38.2 |
mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet // | Kontext |
RRS, 5, 41.2 |
līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Kontext |
RRS, 5, 76.2 |
pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate // | Kontext |
RRS, 5, 103.2 |
evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext |
RRS, 5, 138.2 |
hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |
RRS, 5, 150.1 |
akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
RRS, 5, 187.2 |
aśītivātajānrogāndhanurvātaṃ viśeṣataḥ // | Kontext |
RRS, 5, 219.1 |
vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / | Kontext |
RRS, 5, 220.1 |
dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ / | Kontext |
RRS, 5, 225.2 |
suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān // | Kontext |
RRS, 5, 231.2 |
taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
RRS, 5, 240.0 |
apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam // | Kontext |
RRS, 5, 241.0 |
mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret // | Kontext |
RRS, 7, 11.0 |
cūrṇacālanahetośca cālanyanyāpi vaṃśajā // | Kontext |
RRS, 8, 38.2 |
durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // | Kontext |
RRS, 8, 67.2 |
niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // | Kontext |