References

RRÅ, R.kh., 2, 4.2
  khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā //Context
RRÅ, R.kh., 2, 8.1
  suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam /Context
RRÅ, R.kh., 2, 10.3
  tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam //Context
RRÅ, R.kh., 2, 36.2
  aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //Context
RRÅ, R.kh., 4, 5.2
  yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet //Context
RRÅ, R.kh., 4, 25.2
  stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet //Context
RRÅ, R.kh., 6, 17.2
  tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ //Context
RRÅ, R.kh., 7, 14.1
  viṣṭhayā mardayetkhalve mārjārakapotayoḥ /Context
RRÅ, R.kh., 8, 17.2
  śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam //Context
RRÅ, R.kh., 9, 45.1
  gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet /Context
RRÅ, R.kh., 9, 47.1
  śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm /Context
RRÅ, V.kh., 1, 54.2
  karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam //Context
RRÅ, V.kh., 1, 62.2
  bhastrikā daṃśakān ekā śilā khalvo'pyudūkhalam //Context
RRÅ, V.kh., 12, 32.2
  khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam //Context
RRÅ, V.kh., 12, 79.2
  mardayettāmrakhalve tu caṇakāmlairdināvadhi //Context
RRÅ, V.kh., 13, 4.0
  dinaikaṃ mardayetkhalve yuktamamlena kenacit //Context
RRÅ, V.kh., 14, 39.2
  dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //Context
RRÅ, V.kh., 15, 32.2
  pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //Context
RRÅ, V.kh., 15, 68.1
  pūrvavad drāvitaṃ khalve mūṣāyantre ca pūrvavat /Context
RRÅ, V.kh., 18, 145.1
  dattvā tasmiṃstadā khalve vyomavallīdravairdinam /Context
RRÅ, V.kh., 2, 38.2
  taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ //Context
RRÅ, V.kh., 2, 46.2
  tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet //Context
RRÅ, V.kh., 2, 47.1
  khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam /Context
RRÅ, V.kh., 2, 47.2
  tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam //Context
RRÅ, V.kh., 2, 53.1
  dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit /Context
RRÅ, V.kh., 20, 6.1
  tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ /Context
RRÅ, V.kh., 20, 19.1
  gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm /Context
RRÅ, V.kh., 20, 23.2
  mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam //Context
RRÅ, V.kh., 20, 48.1
  tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ /Context
RRÅ, V.kh., 4, 2.2
  stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ //Context
RRÅ, V.kh., 4, 29.2
  snigdhakhalve karāṅgulyā devadālīdrave plutam //Context
RRÅ, V.kh., 4, 31.1
  nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /Context
RRÅ, V.kh., 4, 38.2
  divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet /Context
RRÅ, V.kh., 4, 58.2
  mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet //Context
RRÅ, V.kh., 4, 59.2
  uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi //Context
RRÅ, V.kh., 4, 83.1
  dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /Context
RRÅ, V.kh., 4, 107.2
  śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi //Context
RRÅ, V.kh., 4, 148.1
  dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /Context
RRÅ, V.kh., 6, 56.1
  khalve kṛtvā tridinamathitaṃ kākamācyā dravet /Context
RRÅ, V.kh., 6, 84.1
  snigdhakhalve vinikṣipya devadālīrasaplutam /Context
RRÅ, V.kh., 7, 8.2
  mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam //Context
RRÅ, V.kh., 8, 2.2
  samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam //Context
RRÅ, V.kh., 8, 98.2
  dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet //Context
RRÅ, V.kh., 8, 125.2
  meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //Context
RRÅ, V.kh., 8, 130.2
  vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam //Context
RRÅ, V.kh., 9, 87.2
  vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam //Context