Fundstellen

RKDh, 1, 1, 3.1
  rasoparasalohāni khalvapāṣāṇamardakam /Kontext
RKDh, 1, 1, 7.8
  kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //Kontext
RKDh, 1, 1, 8.2
  pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //Kontext
RKDh, 1, 1, 9.2
  anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ //Kontext
RKDh, 1, 1, 10.2
  tattadaucityayogena khalveṣvanyeṣu yojayet //Kontext
RKDh, 1, 1, 11.1
  dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ /Kontext
RKDh, 1, 1, 13.1
  tasyopari sthitaḥ khalvas taptakhalvaḥ sa ucyate /Kontext
RKDh, 1, 1, 15.2
  lohakhalve catuṣpāde piṇḍikā ca daśāṅgulā //Kontext
RKDh, 1, 1, 16.1
  anyatkāryaṃ dṛḍhaṃ khalvaṃ śilāpaṭṭaṃ saloṣṭakam /Kontext
RKDh, 1, 1, 18.1
  lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ /Kontext
RKDh, 1, 1, 253.2
  gālayedvastramadhye tu khalvamadhye nidhāya ca //Kontext