Fundstellen

RRS, 10, 34.1
  ekabhittau careddvāraṃ vitastyābhogasaṃyutam /Kontext
RRS, 11, 39.1
  triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ /Kontext
RRS, 11, 98.2
  jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam //Kontext
RRS, 2, 64.2
  mriyate 'ṣṭapuṭair gandhanimbukadravasaṃyutaḥ //Kontext
RRS, 2, 72.1
  kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam /Kontext
RRS, 2, 126.1
  sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam /Kontext
RRS, 2, 129.1
  śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam /Kontext
RRS, 2, 160.2
  aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam //Kontext
RRS, 3, 38.1
  dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam /Kontext
RRS, 3, 58.2
  ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //Kontext
RRS, 3, 164.2
  vipacedāyase pātre mahiṣīkṣīrasaṃyutam //Kontext
RRS, 4, 12.1
  randhrakārkaśyamālinyaraukṣyāvaiśadyasaṃyutam /Kontext
RRS, 4, 45.1
  tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam /Kontext
RRS, 5, 45.1
  pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /Kontext
RRS, 5, 200.2
  trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam //Kontext
RRS, 5, 201.1
  brahmabījājamodāgnibhallātatilasaṃyutam /Kontext
RRS, 7, 33.1
  dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ /Kontext
RRS, 9, 17.2
  īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām //Kontext
RRS, 9, 47.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Kontext
RRS, 9, 87.1
  tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā /Kontext