Fundstellen

ÅK, 1, 25, 105.2
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu //Kontext
BhPr, 2, 3, 34.1
  bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate /Kontext
RArṇ, 11, 215.2
  krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam //Kontext
RCint, 3, 182.1
  snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ /Kontext
RCint, 7, 82.0
  tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ //Kontext
RCint, 8, 118.1
  yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /Kontext
RCint, 8, 128.1
  dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti /Kontext
RCūM, 10, 70.2
  nihanti sakalānrogāndustarānanyabheṣajaiḥ //Kontext
RCūM, 10, 78.1
  śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam /Kontext
RCūM, 10, 87.2
  tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ //Kontext
RCūM, 13, 34.2
  asādhyān sarvavaidyānāṃ bheṣajānāṃ ca koṭibhiḥ /Kontext
RCūM, 3, 11.1
  trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /Kontext
RCūM, 3, 33.1
  nānāviṣayabhāṣājñāste matā bheṣajāhṛtau /Kontext
RCūM, 4, 106.1
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /Kontext
RKDh, 1, 2, 59.1
  yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /Kontext
RRÅ, R.kh., 1, 15.2
  alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ //Kontext
RRÅ, V.kh., 13, 83.1
  viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam /Kontext
RRS, 2, 72.2
  nihanti sakalānrogāndurjayānanyabheṣajaiḥ /Kontext
RRS, 2, 91.2
  tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ //Kontext
RRS, 2, 129.1
  śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam /Kontext
RRS, 7, 14.2
  trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /Kontext
RRS, 7, 34.2
  nānāviṣayabhāṣājñāste matā bheṣajāhṛtau //Kontext
RRS, 8, 89.1
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /Kontext
ŚdhSaṃh, 2, 12, 124.2
  yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam //Kontext
ŚdhSaṃh, 2, 12, 126.1
  raktabheṣajasaṃparkānmūrchito'pi hi jīvati /Kontext