References

BhPr, 1, 8, 123.1
  abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam /Context
KaiNigh, 2, 39.2
  suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ //Context
RArṇ, 12, 237.2
  tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //Context
RArṇ, 12, 315.2
  yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ //Context
RArṇ, 12, 370.3
  śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //Context
RArṇ, 4, 50.2
  śaile tu dhūsarā devi āyase kapilaprabhā //Context
RArṇ, 4, 59.2
  pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //Context
RArṇ, 7, 2.2
  mākṣiko vimalaḥ śailaś capalo rasakastathā /Context
RArṇ, 7, 18.1
  patito 'patitaśceti dvividhaḥ śaila īśvari /Context
RArṇ, 7, 20.2
  jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ //Context
RArṇ, 8, 33.2
  kāntābhraśailavimalā milanti sakalān kṣaṇāt //Context
RCūM, 15, 24.1
  bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ /Context
RHT, 5, 27.1
  gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam /Context
RKDh, 1, 2, 15.2
  śaile tu dhūsarā devi āyase kapilaprabhā //Context
RMañj, 2, 43.2
  etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //Context
RPSudh, 1, 28.1
  mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ /Context
RRÅ, V.kh., 18, 112.2
  tripañcaguṇite jīrṇe saśailavanakānanām //Context
RRÅ, V.kh., 18, 129.2
  tenaiva vedhayetsarvāṃ saśailavanakānanām /Context
RRS, 2, 73.1
  suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ /Context
RRS, 2, 141.1
  śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /Context