Fundstellen

KaiNigh, 2, 24.2
  lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru //Kontext
KaiNigh, 2, 30.2
  abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt //Kontext
KaiNigh, 2, 36.2
  mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ //Kontext
KaiNigh, 2, 41.1
  madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ /Kontext
KaiNigh, 2, 42.1
  kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ /Kontext
KaiNigh, 2, 51.1
  gairiko madhuraḥ snigdho viśadastuvaro himaḥ /Kontext
KaiNigh, 2, 72.2
  sauvīraṃ madhuraṃ snigdhaṃ kaṣāyaṃ lekhanaṃ himam //Kontext
KaiNigh, 2, 96.1
  madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham /Kontext
KaiNigh, 2, 97.2
  saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ //Kontext
KaiNigh, 2, 107.2
  sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru //Kontext
KaiNigh, 2, 130.2
  śvādaṃṣṭra ukto madhuraḥ śītaḥ srotoviśodhanaḥ //Kontext
KaiNigh, 2, 134.2
  śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ //Kontext
KaiNigh, 2, 137.1
  śambūkaḥ sṛṣṭaviṇmūtro madhuraḥ pittarogahā /Kontext
KaiNigh, 2, 144.1
  kaṣāyā madhurāḥ śītāścakṣuṣyā lekhanāḥ sarāḥ /Kontext
KaiNigh, 2, 148.1
  khaṭikā madhurā śophaviṣadāhāsrajit /Kontext