Fundstellen

RRÅ, V.kh., 11, 16.1
  rājikā kākamācī ca ravikṣīraṃ ca kāñcanam /Kontext
RRÅ, V.kh., 12, 68.1
  tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam /Kontext
RRÅ, V.kh., 12, 84.1
  kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam /Kontext
RRÅ, V.kh., 14, 27.2
  caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam //Kontext
RRÅ, V.kh., 14, 37.2
  krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet /Kontext
RRÅ, V.kh., 14, 41.2
  tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet //Kontext
RRÅ, V.kh., 14, 63.0
  uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 14, 69.2
  krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 14, 72.0
  anena ṣaṣṭibhāgena pūrvavatkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 14, 81.0
  kṛtvātha lakṣabhāgena tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 14, 85.2
  ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 14, 88.3
  krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 15, 35.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 15, 37.3
  caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 15, 55.0
  daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 15, 94.0
  nāge vā koṭibhāgena divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 15, 107.0
  daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 15, 127.2
  dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 15, 128.2
  jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //Kontext
RRÅ, V.kh., 16, 27.0
  anena koṭibhāgena caṃdrārkaṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 16, 36.2
  koṭibhāgena tenaiva tāmraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 41.3
  vedhayecchatabhāgena caṃdrārkaṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 16, 43.2
  bhāvayetsaptadhā gharme paścāttatsamakāṃcane //Kontext
RRÅ, V.kh., 16, 52.1
  caṃdrārkaṃ vā drutaṃ tāmraṃ nāgaṃ vā kāṃcanaṃ bhavet /Kontext
RRÅ, V.kh., 16, 80.0
  anena śatamāṃśena tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 84.0
  sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 96.2
  śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 16, 97.2
  sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 103.2
  tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 16, 112.2
  vedhayejjārayed divyaṃ kāṃcanaṃ siddhasaṃmatam //Kontext
RRÅ, V.kh., 18, 62.0
  krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 18, 64.3
  tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 18, 67.2
  ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 18, 72.3
  daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 18, 96.2
  krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 18, 125.2
  taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 18, 126.3
  tad bhavetkāṃcanaṃ divyamasaṃkhyaṃ nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 18, 128.2
  vedhayedagninā taptān sarvaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 18, 131.2
  tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam //Kontext
RRÅ, V.kh., 18, 139.3
  caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham //Kontext
RRÅ, V.kh., 20, 65.0
  evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 67.2
  samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 70.3
  punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 75.2
  tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ //Kontext
RRÅ, V.kh., 20, 81.2
  evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 20, 82.3
  tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 85.2
  kṣipte jyotiṣmatītaile sarvaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 86.2
  śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 88.2
  ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 91.0
  daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 138.3
  tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 139.2
  mārayetpuṭayogena divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 141.2
  evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 4, 48.2
  pūrvavatkramayogena divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 53.1
  ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /Kontext
RRÅ, V.kh., 4, 56.2
  catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 60.3
  sahasrāṃśe dhṛte śare vedhe datte sukāñcanam //Kontext
RRÅ, V.kh., 4, 63.2
  catuḥṣaṣṭitamāṃśena tāramāyāti kāñcanam /Kontext
RRÅ, V.kh., 4, 64.2
  siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //Kontext
RRÅ, V.kh., 4, 74.1
  ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 4, 80.2
  evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 84.2
  evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 86.2
  ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 97.2
  saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 104.2
  dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 107.1
  saptaviṃśatime vāpe tattāraṃ kāñcanaṃ bhavet /Kontext
RRÅ, V.kh., 4, 120.1
  pūrvavat kramayogena tāramāyāti kāñcanam /Kontext
RRÅ, V.kh., 4, 126.1
  ityevaṃ daśadhā kuryāttāramāyāti kāñcanam /Kontext
RRÅ, V.kh., 4, 130.2
  pūrvavat kramayogena tāramāyāti kāñcanam //Kontext
RRÅ, V.kh., 4, 132.2
  siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //Kontext
RRÅ, V.kh., 4, 142.1
  ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 4, 145.2
  evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 149.2
  evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 4, 151.2
  ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 155.2
  tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet //Kontext
RRÅ, V.kh., 5, 8.1
  sahasrāṃśe site heme divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 5, 10.1
  evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 5, 15.1
  lepanātpuṭapākācca divyaṃ bhavati kāṃcanam /Kontext
RRÅ, V.kh., 5, 17.1
  punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet /Kontext
RRÅ, V.kh., 5, 20.1
  vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 5, 22.2
  trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 5, 29.2
  evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 6, 8.2
  ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam //Kontext
RRÅ, V.kh., 6, 11.1
  catvāriṃśatpuṭaiḥ divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 6, 45.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 6, 48.2
  ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 6, 55.1
  tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham /Kontext
RRÅ, V.kh., 6, 65.2
  evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 6, 75.1
  samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 6, 82.1
  ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 6, 92.1
  sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet /Kontext
RRÅ, V.kh., 6, 103.2
  drutaṃ śulbaṃ na saṃdeho divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 7, 49.2
  vedhyaṃ tena śatāṃśena nāgaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 7, 58.1
  vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 7, 63.2
  ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam //Kontext
RRÅ, V.kh., 7, 68.2
  anena śatabhāgena tāravedhāttu kāñcanam //Kontext
RRÅ, V.kh., 7, 71.0
  sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 7, 88.2
  candrārkaṃ vedhayettena śatāṃśāt kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 7, 91.1
  śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 7, 101.2
  candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 7, 123.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 9, 25.2
  tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam /Kontext
RRÅ, V.kh., 9, 32.2
  tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 9, 80.2
  candrārkaṃ vedhayettena pūrvavatkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 9, 92.2
  catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 9, 97.0
  liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 9, 100.2
  athavā patralepena divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 9, 108.2
  drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 9, 130.1
  tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam /Kontext