Fundstellen

RCūM, 10, 131.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Kontext
RCūM, 11, 19.1
  vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet /Kontext
RCūM, 11, 97.1
  rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /Kontext
RCūM, 11, 101.1
  rasendrajāraṇe proktā biḍadravyeṣu śasyate /Kontext
RCūM, 14, 2.2
  rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //Kontext
RCūM, 14, 8.1
  rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /Kontext
RCūM, 15, 17.1
  rasendraśca rasaścaiva syātāṃ siddharasāvubhau /Kontext
RCūM, 15, 72.2
  rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //Kontext
RCūM, 16, 42.1
  guñjāmātro rasendro'yam arkavāriniṣevitam /Kontext
RCūM, 16, 44.1
  pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /Kontext
RCūM, 16, 66.2
  jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ //Kontext
RCūM, 16, 68.2
  likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha //Kontext
RCūM, 16, 93.2
  valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ //Kontext
RCūM, 4, 1.2
  paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā //Kontext
RCūM, 4, 61.1
  daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret /Kontext
RCūM, 4, 62.1
  tataḥ sārarasendreṇa sattvena rasakasya ca /Kontext
RCūM, 4, 99.2
  jāraṇāya rasendrasya sā bāhyā drutirucyate //Kontext
RCūM, 5, 164.2
  nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //Kontext