Fundstellen

RRÅ, R.kh., 7, 23.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Kontext
RRÅ, R.kh., 7, 49.2
  cāṅgerī caṇakāmlaṃ ca mātuluṅgāmlavetasam /Kontext
RRÅ, R.kh., 8, 8.2
  bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā //Kontext
RRÅ, V.kh., 13, 37.3
  gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā /Kontext
RRÅ, V.kh., 14, 51.2
  mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet //Kontext
RRÅ, V.kh., 15, 28.2
  peṣayenmātuluṃgāmlaistena kalkena lepayet //Kontext
RRÅ, V.kh., 15, 32.2
  pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //Kontext
RRÅ, V.kh., 16, 101.2
  peṣayenmātuliṃgāmlaistena mūṣāṃ pralepayet //Kontext
RRÅ, V.kh., 18, 167.1
  sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam /Kontext
RRÅ, V.kh., 19, 76.1
  cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet /Kontext
RRÅ, V.kh., 2, 7.2
  cāṅgerī caṇakāmlaṃ tu mātuluṅgāmlavetasam //Kontext
RRÅ, V.kh., 20, 63.2
  sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam //Kontext
RRÅ, V.kh., 20, 115.1
  tṛṇajyotīyamūlena mātuliṃgarasena ca /Kontext
RRÅ, V.kh., 20, 142.1
  tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca /Kontext
RRÅ, V.kh., 3, 47.2
  mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet /Kontext
RRÅ, V.kh., 3, 80.1
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /Kontext
RRÅ, V.kh., 3, 121.1
  mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet /Kontext
RRÅ, V.kh., 4, 87.2
  mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai //Kontext
RRÅ, V.kh., 4, 113.1
  mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi /Kontext
RRÅ, V.kh., 4, 161.1
  tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai /Kontext
RRÅ, V.kh., 5, 16.1
  mātuluṅgadravairmardya tena patrāṇi lepayet /Kontext
RRÅ, V.kh., 6, 12.1
  pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam /Kontext
RRÅ, V.kh., 6, 76.3
  mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam //Kontext
RRÅ, V.kh., 7, 51.2
  tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ //Kontext
RRÅ, V.kh., 7, 75.1
  tridinaṃ mātuluṅgāmlair etatkalkena lepayet /Kontext