Fundstellen

RMañj, 1, 22.1
  iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca /Kontext
RMañj, 1, 25.2
  pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam //Kontext
RMañj, 1, 28.1
  rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /Kontext
RMañj, 2, 10.3
  dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ //Kontext
RMañj, 2, 54.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Kontext
RMañj, 2, 54.2
  tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā //Kontext
RMañj, 3, 40.1
  pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale /Kontext
RMañj, 3, 59.1
  turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ /Kontext
RMañj, 3, 82.1
  mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /Kontext
RMañj, 5, 12.1
  galitasya suvarṇasya ṣoḍaśāṃśena sīsakam /Kontext
RMañj, 5, 32.1
  caturthāṃśena sūtena tāmrapatrāṇi lepayet /Kontext
RMañj, 5, 41.1
  kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /Kontext
RMañj, 5, 45.1
  apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ /Kontext
RMañj, 5, 56.1
  dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet /Kontext
RMañj, 5, 58.1
  tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet /Kontext
RMañj, 6, 6.2
  tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam //Kontext
RMañj, 6, 7.1
  śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ /Kontext
RMañj, 6, 28.1
  rasasya bhasmanā hema pādāṃśena prakalpayet /Kontext
RMañj, 6, 46.1
  tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam /Kontext
RMañj, 6, 99.2
  cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam //Kontext
RMañj, 6, 134.1
  kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ /Kontext
RMañj, 6, 187.2
  svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet //Kontext
RMañj, 6, 206.2
  samāṃśaṃ maricaṃ cāṣṭau ṭaṅkaṇaṃ ca caturguṇam //Kontext
RMañj, 6, 221.2
  tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ //Kontext
RMañj, 6, 247.2
  caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam //Kontext
RMañj, 6, 270.2
  tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet /Kontext
RMañj, 6, 276.1
  daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /Kontext
RMañj, 6, 293.2
  pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet //Kontext
RMañj, 6, 311.2
  kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //Kontext
RMañj, 6, 315.2
  maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ //Kontext
RMañj, 6, 322.2
  sarvatulyāṃśabhallātaphalamekatra cūrṇayet //Kontext
RMañj, 6, 330.2
  śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //Kontext
RMañj, 6, 341.1
  sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam /Kontext