Fundstellen

RRÅ, R.kh., 2, 3.2
  iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu //Kontext
RRÅ, R.kh., 2, 7.2
  pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam //Kontext
RRÅ, R.kh., 3, 8.1
  catuḥṣaṣṭyaṃśakaiḥ pūrvair dvātriṃśāṃśaṃ tataḥ punaḥ /Kontext
RRÅ, R.kh., 3, 8.2
  ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet //Kontext
RRÅ, R.kh., 3, 18.1
  etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /Kontext
RRÅ, R.kh., 4, 40.1
  tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ /Kontext
RRÅ, R.kh., 6, 25.1
  dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet /Kontext
RRÅ, R.kh., 7, 2.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Kontext
RRÅ, R.kh., 7, 14.2
  daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ //Kontext
RRÅ, R.kh., 7, 55.1
  pādāṃśaṃ ṭaṅkaṇasyedaṃ piṣṭvā mūṣāṃ vilepayet /Kontext
RRÅ, R.kh., 8, 52.1
  uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet /Kontext
RRÅ, R.kh., 8, 56.2
  saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet //Kontext
RRÅ, R.kh., 8, 78.1
  aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ /Kontext
RRÅ, R.kh., 8, 80.1
  svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ /Kontext
RRÅ, R.kh., 8, 94.2
  uddhṛtya daśamāṃśena tālena saha mardayet //Kontext
RRÅ, R.kh., 9, 14.2
  jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //Kontext
RRÅ, R.kh., 9, 31.2
  ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā //Kontext
RRÅ, R.kh., 9, 36.2
  ṣoḍaśāṃśena mūṣāyāṃ nirvāte'harniśaṃ pacet //Kontext
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Kontext
RRÅ, V.kh., 1, 51.2
  daśāṃśena hunet kuṇḍe trikoṇe hastamātrake //Kontext
RRÅ, V.kh., 10, 5.1
  svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet /Kontext
RRÅ, V.kh., 10, 14.2
  ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ //Kontext
RRÅ, V.kh., 10, 48.2
  samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu //Kontext
RRÅ, V.kh., 10, 65.1
  etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam /Kontext
RRÅ, V.kh., 10, 78.2
  samāṃśaṃ niculakṣāramamlavargeṇa saptadhā //Kontext
RRÅ, V.kh., 11, 36.2
  aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //Kontext
RRÅ, V.kh., 12, 8.2
  daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet //Kontext
RRÅ, V.kh., 12, 19.2
  samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi //Kontext
RRÅ, V.kh., 12, 23.2
  śatāṃśaṃ tu drute tāre krāmaṇenaiva saṃyutam //Kontext
RRÅ, V.kh., 12, 28.2
  gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam //Kontext
RRÅ, V.kh., 12, 48.1
  sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet /Kontext
RRÅ, V.kh., 12, 59.2
  aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ //Kontext
RRÅ, V.kh., 12, 60.2
  jīrṇe śataguṇe samyak sahasrāṃśena vidhyati //Kontext
RRÅ, V.kh., 12, 65.2
  evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet //Kontext
RRÅ, V.kh., 12, 79.1
  abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ /Kontext
RRÅ, V.kh., 13, 3.2
  itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet //Kontext
RRÅ, V.kh., 13, 10.2
  karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //Kontext
RRÅ, V.kh., 13, 16.1
  abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam /Kontext
RRÅ, V.kh., 13, 26.2
  kaṃkuṣṭhaṃ ṭaṃkaṇaṃ caiva pratipādāṃśamiśritam //Kontext
RRÅ, V.kh., 13, 50.1
  tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 13, 73.2
  strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /Kontext
RRÅ, V.kh., 13, 97.1
  abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam /Kontext
RRÅ, V.kh., 13, 97.2
  pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam //Kontext
RRÅ, V.kh., 13, 98.1
  piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ /Kontext
RRÅ, V.kh., 13, 105.1
  svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /Kontext
RRÅ, V.kh., 14, 11.2
  saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu //Kontext
RRÅ, V.kh., 14, 13.1
  dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet /Kontext
RRÅ, V.kh., 14, 14.1
  ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam /Kontext
RRÅ, V.kh., 14, 15.2
  ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet //Kontext
RRÅ, V.kh., 14, 16.1
  caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ /Kontext
RRÅ, V.kh., 14, 27.2
  caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam //Kontext
RRÅ, V.kh., 14, 37.3
  sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ //Kontext
RRÅ, V.kh., 14, 40.1
  pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet /Kontext
RRÅ, V.kh., 14, 41.2
  tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet //Kontext
RRÅ, V.kh., 14, 52.1
  sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 14, 61.2
  tatastena śatāṃśena madhunāktena lepayet //Kontext
RRÅ, V.kh., 14, 67.1
  yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase /Kontext
RRÅ, V.kh., 14, 69.1
  pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 14, 71.1
  svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt /Kontext
RRÅ, V.kh., 14, 75.1
  svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /Kontext
RRÅ, V.kh., 14, 76.2
  krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet /Kontext
RRÅ, V.kh., 14, 78.1
  tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet /Kontext
RRÅ, V.kh., 14, 85.2
  ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 14, 92.1
  tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 14, 95.1
  sahasrāṃśena cānena tāmravedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 14, 100.2
  pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca //Kontext
RRÅ, V.kh., 14, 105.2
  anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 15, 6.1
  tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ /Kontext
RRÅ, V.kh., 15, 12.1
  rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /Kontext
RRÅ, V.kh., 15, 22.2
  samāṃśe vimale tāmre drāvite vāhayeddhaman /Kontext
RRÅ, V.kh., 15, 23.1
  svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam /Kontext
RRÅ, V.kh., 15, 24.1
  samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /Kontext
RRÅ, V.kh., 15, 32.2
  pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //Kontext
RRÅ, V.kh., 15, 35.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 15, 36.2
  jārayetsamukhe sūte samāṃśam abhrasattvavat //Kontext
RRÅ, V.kh., 15, 37.3
  caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 15, 46.2
  catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt //Kontext
RRÅ, V.kh., 15, 50.2
  asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /Kontext
RRÅ, V.kh., 15, 54.1
  sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ /Kontext
RRÅ, V.kh., 15, 57.3
  tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //Kontext
RRÅ, V.kh., 15, 58.2
  tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //Kontext
RRÅ, V.kh., 15, 62.2
  samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade //Kontext
RRÅ, V.kh., 15, 65.1
  taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase /Kontext
RRÅ, V.kh., 15, 73.1
  pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam /Kontext
RRÅ, V.kh., 15, 73.2
  tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //Kontext
RRÅ, V.kh., 15, 77.1
  tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam /Kontext
RRÅ, V.kh., 15, 78.2
  sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham //Kontext
RRÅ, V.kh., 15, 81.2
  daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //Kontext
RRÅ, V.kh., 15, 85.1
  asyaiva rasarājasya samāṃśaṃ vyomasattvakam /Kontext
RRÅ, V.kh., 15, 103.2
  tasyaiva rasarājasya pādāṃśaṃ rasabījakam //Kontext
RRÅ, V.kh., 15, 106.1
  lepayenmadhunāktena sahasrāṃśena tatpunaḥ /Kontext
RRÅ, V.kh., 15, 116.2
  pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat //Kontext
RRÅ, V.kh., 15, 117.1
  svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet /Kontext
RRÅ, V.kh., 15, 118.1
  garbhadrāvaṇabījaṃ ca pādāṃśaṃ taptakhalvake /Kontext
RRÅ, V.kh., 15, 125.2
  tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam //Kontext
RRÅ, V.kh., 16, 21.1
  asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam /Kontext
RRÅ, V.kh., 16, 23.1
  dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ /Kontext
RRÅ, V.kh., 16, 51.2
  anenaivāyutāṃśena krāmaṇāntena vedhayet //Kontext
RRÅ, V.kh., 16, 66.1
  tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet /Kontext
RRÅ, V.kh., 16, 70.2
  anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ /Kontext
RRÅ, V.kh., 16, 80.0
  anena śatamāṃśena tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 84.0
  sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 89.1
  tāre tāmre bhujaṃge vā sahasrāṃśena vedhayet /Kontext
RRÅ, V.kh., 16, 91.2
  sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet //Kontext
RRÅ, V.kh., 16, 94.2
  tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai //Kontext
RRÅ, V.kh., 16, 95.2
  nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //Kontext
RRÅ, V.kh., 16, 96.2
  śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 16, 97.2
  sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 98.2
  nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //Kontext
RRÅ, V.kh., 16, 102.2
  tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet //Kontext
RRÅ, V.kh., 16, 103.1
  tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet /Kontext
RRÅ, V.kh., 16, 112.1
  catuḥṣaṣṭitamāṃśena datte tāramanena vai /Kontext
RRÅ, V.kh., 16, 116.1
  bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam /Kontext
RRÅ, V.kh., 16, 118.1
  sahasraguṇite jīrṇe sahasrāṃśena vedhayet /Kontext
RRÅ, V.kh., 17, 17.1
  maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam /Kontext
RRÅ, V.kh., 17, 28.1
  dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu /Kontext
RRÅ, V.kh., 17, 37.1
  taccūrṇaṃ daśamāṃśena drute satve pratāpayet /Kontext
RRÅ, V.kh., 18, 7.2
  tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet //Kontext
RRÅ, V.kh., 18, 58.2
  ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet //Kontext
RRÅ, V.kh., 18, 61.2
  tārāre tāmrasaṃyukte śatāṃśena niyojayet //Kontext
RRÅ, V.kh., 18, 64.2
  mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet /Kontext
RRÅ, V.kh., 18, 67.2
  ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 18, 72.3
  daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 18, 73.1
  pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam /Kontext
RRÅ, V.kh., 18, 81.2
  mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet //Kontext
RRÅ, V.kh., 18, 87.2
  cārayejjārayettadvat samāṃśaṃ cātha tasya vai //Kontext
RRÅ, V.kh., 18, 88.2
  tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ //Kontext
RRÅ, V.kh., 18, 110.2
  arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe //Kontext
RRÅ, V.kh., 18, 136.1
  anena cāṣṭamāṃśena pūrvaliptāni lepayet /Kontext
RRÅ, V.kh., 18, 140.1
  atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam /Kontext
RRÅ, V.kh., 18, 141.2
  pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //Kontext
RRÅ, V.kh., 18, 144.1
  mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet /Kontext
RRÅ, V.kh., 18, 148.2
  pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //Kontext
RRÅ, V.kh., 18, 150.2
  ṣoḍaśāṃśena sūtasya samukhasya tu cārayet //Kontext
RRÅ, V.kh., 18, 154.1
  tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet /Kontext
RRÅ, V.kh., 18, 157.1
  pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet /Kontext
RRÅ, V.kh., 18, 162.2
  tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam //Kontext
RRÅ, V.kh., 18, 164.1
  talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 18, 176.1
  anenaiva śatāṃśena madhūcchiṣṭena lepayet /Kontext
RRÅ, V.kh., 19, 13.2
  tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam //Kontext
RRÅ, V.kh., 19, 15.1
  nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam /Kontext
RRÅ, V.kh., 19, 15.2
  bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi //Kontext
RRÅ, V.kh., 19, 38.1
  dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ /Kontext
RRÅ, V.kh., 19, 42.1
  tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ /Kontext
RRÅ, V.kh., 19, 46.1
  ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet /Kontext
RRÅ, V.kh., 19, 47.2
  caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam //Kontext
RRÅ, V.kh., 19, 50.2
  samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet //Kontext
RRÅ, V.kh., 19, 63.1
  asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet /Kontext
RRÅ, V.kh., 19, 71.1
  tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet /Kontext
RRÅ, V.kh., 19, 72.2
  tadvāpaṃ daśamāṃśena drute nāge pradāpayet //Kontext
RRÅ, V.kh., 19, 73.1
  tadvāpaṃ drutanāgasya daśamāṃśena dāpayet /Kontext
RRÅ, V.kh., 19, 77.2
  mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet //Kontext
RRÅ, V.kh., 19, 78.1
  pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /Kontext
RRÅ, V.kh., 19, 79.2
  bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale //Kontext
RRÅ, V.kh., 19, 82.1
  śatāṃśena kṣipettasmin raktaśākinimūlakam /Kontext
RRÅ, V.kh., 19, 83.1
  ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam /Kontext
RRÅ, V.kh., 19, 85.2
  pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 87.1
  viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet /Kontext
RRÅ, V.kh., 19, 102.1
  nikṣipedviṃśadaṃśena samyagjāvādikāmapi /Kontext
RRÅ, V.kh., 19, 112.2
  cūrṇasya daśamāṃśena samyak kastūrikāṃ kṣipet //Kontext
RRÅ, V.kh., 19, 117.2
  viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam //Kontext
RRÅ, V.kh., 19, 119.1
  pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam /Kontext
RRÅ, V.kh., 2, 42.1
  rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /Kontext
RRÅ, V.kh., 20, 3.1
  karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ /Kontext
RRÅ, V.kh., 20, 35.2
  samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam //Kontext
RRÅ, V.kh., 20, 44.2
  ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu //Kontext
RRÅ, V.kh., 20, 69.2
  sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam //Kontext
RRÅ, V.kh., 20, 72.3
  tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam //Kontext
RRÅ, V.kh., 20, 75.1
  vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ /Kontext
RRÅ, V.kh., 20, 91.0
  daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 99.2
  tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet //Kontext
RRÅ, V.kh., 3, 18.3
  tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā /Kontext
RRÅ, V.kh., 3, 77.2
  gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //Kontext
RRÅ, V.kh., 3, 83.2
  tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam //Kontext
RRÅ, V.kh., 3, 110.1
  svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /Kontext
RRÅ, V.kh., 3, 113.1
  jambīrair āranālairvā viṃśāṃśadaradena ca /Kontext
RRÅ, V.kh., 3, 115.1
  lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet /Kontext
RRÅ, V.kh., 3, 117.1
  uddhṛtya daśamāṃśena tālena saha mardayet /Kontext
RRÅ, V.kh., 3, 118.0
  kaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ //Kontext
RRÅ, V.kh., 3, 119.2
  uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet //Kontext
RRÅ, V.kh., 3, 123.2
  pūrvacūrṇena tulyāṃśamidamamlena mardayet //Kontext
RRÅ, V.kh., 3, 125.2
  piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet //Kontext
RRÅ, V.kh., 3, 126.2
  tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet //Kontext
RRÅ, V.kh., 4, 19.1
  pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā /Kontext
RRÅ, V.kh., 4, 47.1
  ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 4, 56.2
  catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 57.1
  drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 4, 60.3
  sahasrāṃśe dhṛte śare vedhe datte sukāñcanam //Kontext
RRÅ, V.kh., 4, 63.2
  catuḥṣaṣṭitamāṃśena tāramāyāti kāñcanam /Kontext
RRÅ, V.kh., 4, 73.2
  śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //Kontext
RRÅ, V.kh., 4, 82.2
  chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapañcakam //Kontext
RRÅ, V.kh., 4, 92.3
  tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet //Kontext
RRÅ, V.kh., 4, 93.1
  tannāgena śatāṃśena drutaṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 4, 93.2
  tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet /Kontext
RRÅ, V.kh., 4, 94.2
  mardayettulyatulyāṃśaṃ tena kalkena sādhayet //Kontext
RRÅ, V.kh., 4, 141.2
  śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //Kontext
RRÅ, V.kh., 4, 147.2
  chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapaṃcakam //Kontext
RRÅ, V.kh., 4, 153.2
  pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet //Kontext
RRÅ, V.kh., 4, 161.2
  catuḥṣaṣṭitamāṃśena tārapatrāṇi lepayet //Kontext
RRÅ, V.kh., 5, 8.1
  sahasrāṃśe site heme divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 5, 13.1
  etatsvarṇaśatāṃśena sitasvarṇaṃ tu vedhayet /Kontext
RRÅ, V.kh., 5, 14.2
  śatāṃśe naiva vedhaṃtu sitahemena pūrvavat //Kontext
RRÅ, V.kh., 5, 15.2
  mākṣikasya samāṃśena rājāvartaṃ dinatrayam //Kontext
RRÅ, V.kh., 5, 18.1
  aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 5, 19.2
  tenaiva śatamāṃśena svarṇatāraṃ drutaṃ samam //Kontext
RRÅ, V.kh., 5, 21.2
  saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet //Kontext
RRÅ, V.kh., 5, 28.1
  anena ṣoḍaśāṃśena sitasvarṇaṃ tu vedhayet /Kontext
RRÅ, V.kh., 5, 29.1
  punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān /Kontext
RRÅ, V.kh., 5, 34.2
  aṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ //Kontext
RRÅ, V.kh., 5, 37.1
  gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /Kontext
RRÅ, V.kh., 5, 40.2
  ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet //Kontext
RRÅ, V.kh., 5, 43.1
  ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /Kontext
RRÅ, V.kh., 5, 46.2
  mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam //Kontext
RRÅ, V.kh., 5, 48.1
  ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /Kontext
RRÅ, V.kh., 5, 56.2
  lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //Kontext
RRÅ, V.kh., 6, 8.2
  ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam //Kontext
RRÅ, V.kh., 6, 42.1
  catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 6, 45.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 6, 58.1
  dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam /Kontext
RRÅ, V.kh., 6, 58.2
  tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā //Kontext
RRÅ, V.kh., 6, 58.2
  tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā //Kontext
RRÅ, V.kh., 6, 75.1
  samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 6, 92.1
  sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet /Kontext
RRÅ, V.kh., 6, 103.1
  tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate /Kontext
RRÅ, V.kh., 6, 106.2
  anena śatamāṃśena sitaṃ svarṇaṃ vilepayet //Kontext
RRÅ, V.kh., 6, 110.1
  tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet /Kontext
RRÅ, V.kh., 6, 117.1
  samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam /Kontext
RRÅ, V.kh., 6, 119.1
  tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet /Kontext
RRÅ, V.kh., 6, 120.2
  samuddhṛtya punarlepyamaṣṭamāṃśena tena vai //Kontext
RRÅ, V.kh., 6, 122.1
  aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet /Kontext
RRÅ, V.kh., 6, 124.2
  anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet //Kontext
RRÅ, V.kh., 6, 125.1
  tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet /Kontext
RRÅ, V.kh., 7, 45.2
  pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ //Kontext
RRÅ, V.kh., 7, 49.2
  vedhyaṃ tena śatāṃśena nāgaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 7, 58.1
  vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 7, 69.2
  samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 7, 71.0
  sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 7, 78.1
  anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet /Kontext
RRÅ, V.kh., 7, 84.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /Kontext
RRÅ, V.kh., 7, 88.2
  candrārkaṃ vedhayettena śatāṃśāt kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 7, 91.1
  śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 7, 92.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam /Kontext
RRÅ, V.kh., 7, 97.2
  tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 7, 101.1
  sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet /Kontext
RRÅ, V.kh., 7, 109.1
  sahasrāṃśena nāgasya drutasya rajatasya ca /Kontext
RRÅ, V.kh., 7, 115.2
  tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 7, 116.1
  anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 7, 119.1
  samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam /Kontext
RRÅ, V.kh., 7, 123.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 7, 126.1
  anena śatamāṃśena sitahema ca vedhayet /Kontext
RRÅ, V.kh., 8, 5.2
  catuḥṣaṣṭitamāṃśena stambhamāyāti niścitam //Kontext
RRÅ, V.kh., 8, 6.2
  viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā //Kontext
RRÅ, V.kh., 8, 10.1
  lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 8, 15.0
  śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam //Kontext
RRÅ, V.kh., 8, 17.2
  māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ //Kontext
RRÅ, V.kh., 8, 25.1
  taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet /Kontext
RRÅ, V.kh., 8, 26.2
  tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet //Kontext
RRÅ, V.kh., 8, 32.1
  triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam /Kontext
RRÅ, V.kh., 8, 38.1
  idameva sahasrāṃśaṃ drute vaṅge vinikṣipet /Kontext
RRÅ, V.kh., 8, 41.1
  anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet /Kontext
RRÅ, V.kh., 8, 44.2
  śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam //Kontext
RRÅ, V.kh., 8, 45.1
  drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake /Kontext
RRÅ, V.kh., 8, 49.1
  anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 50.1
  ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ /Kontext
RRÅ, V.kh., 8, 53.1
  pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet /Kontext
RRÅ, V.kh., 8, 56.2
  lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 8, 64.2
  sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet //Kontext
RRÅ, V.kh., 8, 67.1
  tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet /Kontext
RRÅ, V.kh., 8, 70.2
  sahasrāṃśena śulbasya drutasyopari dāpayet //Kontext
RRÅ, V.kh., 8, 73.2
  pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 8, 74.2
  tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 75.2
  tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ //Kontext
RRÅ, V.kh., 8, 80.1
  viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam /Kontext
RRÅ, V.kh., 8, 82.3
  catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 89.1
  dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 8, 89.2
  daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 99.2
  tataḥ samudralavaṇaṃ tālāṃśaṃ mardayetpṛthak //Kontext
RRÅ, V.kh., 8, 103.2
  daśāṃśe tu drute tāmre ḍhālayeddadhigomaye /Kontext
RRÅ, V.kh., 8, 112.1
  vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet /Kontext
RRÅ, V.kh., 8, 118.1
  ṣoḍaśāṃśena śulbaṃ tu ḍhālayeddadhigomaye /Kontext
RRÅ, V.kh., 8, 121.1
  sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ /Kontext
RRÅ, V.kh., 8, 122.1
  tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet /Kontext
RRÅ, V.kh., 8, 124.1
  catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 124.3
  pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 125.1
  ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet /Kontext
RRÅ, V.kh., 8, 127.2
  ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet //Kontext
RRÅ, V.kh., 8, 133.1
  ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat /Kontext
RRÅ, V.kh., 8, 135.2
  raupye vā yadi vā svarṇe drāvite śatamāṃśataḥ //Kontext
RRÅ, V.kh., 9, 19.2
  yāvanmilati pādāṃśaṃ suvarṇe mṛtavajrakam //Kontext
RRÅ, V.kh., 9, 25.2
  tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam /Kontext
RRÅ, V.kh., 9, 28.1
  lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet /Kontext
RRÅ, V.kh., 9, 32.2
  tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 9, 47.2
  pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ //Kontext
RRÅ, V.kh., 9, 55.1
  catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam /Kontext
RRÅ, V.kh., 9, 57.1
  asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /Kontext
RRÅ, V.kh., 9, 64.1
  madhunā mardayetkiṃcit tatastena śatāṃśataḥ /Kontext
RRÅ, V.kh., 9, 68.1
  sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 9, 78.1
  śatamāṃśena tenaiva candrārkau vedhayed drutam /Kontext
RRÅ, V.kh., 9, 90.2
  anena śatamāṃśena candrārkaṃ vedhayed drutam //Kontext
RRÅ, V.kh., 9, 92.2
  catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 9, 96.2
  anena śatamāṃśena caṃdrārkaṃ madhunā saha //Kontext
RRÅ, V.kh., 9, 98.3
  pādāṃśena punastasmin bhasmasūtaṃ niyojayet //Kontext
RRÅ, V.kh., 9, 100.1
  tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet /Kontext
RRÅ, V.kh., 9, 113.1
  sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet /Kontext
RRÅ, V.kh., 9, 114.3
  sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham //Kontext
RRÅ, V.kh., 9, 119.2
  anena koṭimāṃśena drutaśulbaṃ tu vedhayet //Kontext