Fundstellen

RCūM, 10, 21.2
  pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam //Kontext
RCūM, 10, 33.1
  payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /Kontext
RCūM, 10, 66.1
  sattvapātanayogena marditaśca vaṭīkṛtaḥ /Kontext
RCūM, 10, 91.1
  etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam /Kontext
RCūM, 11, 43.2
  tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ //Kontext
RCūM, 11, 53.2
  kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam //Kontext
RCūM, 13, 2.1
  triguṇatvena saṃvṛddhaṃ mardayet samagandhakaiḥ /Kontext
RCūM, 13, 5.2
  athārdrakarasaistāṃ tu mardayitvātha kajjalīm //Kontext
RCūM, 13, 31.1
  lohabhasma mṛtaṃ sūtaṃ sarvamekatra mardayet /Kontext
RCūM, 13, 43.1
  śukapicchaḥ samaḥ sarvair mardayeccaṇakāmlakaiḥ /Kontext
RCūM, 13, 48.1
  mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim /Kontext
RCūM, 13, 54.1
  mardayet kaṅguṇītailairyāvatsyāddivasāṣṭakam /Kontext
RCūM, 13, 69.1
  mardayitvā viśoṣyātha pīlumūlajalaistathā /Kontext
RCūM, 14, 35.2
  svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām //Kontext
RCūM, 14, 36.2
  mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ //Kontext
RCūM, 14, 113.1
  samagandham ayaścūrṇaṃ kumārīvārimarditam /Kontext
RCūM, 14, 137.1
  mardayitvā caredbhasma tadrasādiṣu śasyate /Kontext
RCūM, 14, 138.2
  mardayitvā caredbhasma tadrasādiṣu kīrtitam //Kontext
RCūM, 14, 139.2
  mardayetkanyakāmbhobhir nimbapatrarasair api //Kontext
RCūM, 14, 141.1
  tato guggulutoyena mardayitvā dināṣṭakam /Kontext
RCūM, 14, 186.1
  dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ /Kontext
RCūM, 14, 209.2
  mardito'hilatāpatre patreṇa saha bhakṣitaḥ //Kontext
RCūM, 15, 43.1
  kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam /Kontext
RCūM, 15, 46.1
  sitāsārdrakatakraiśca mardayitvā tathotthitaḥ /Kontext
RCūM, 15, 63.2
  mardayet taptakhalvāntarbalena mahatā khalu //Kontext
RCūM, 16, 23.2
  viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam //Kontext
RCūM, 4, 6.1
  dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ /Kontext
RCūM, 4, 7.0
  sadravā marditā saiva rasapaṅka iti smṛtaḥ //Kontext
RCūM, 4, 42.1
  vidyādharākhyayantrasthādārdrakadrāvamarditāt /Kontext
RCūM, 4, 54.2
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //Kontext
RCūM, 4, 59.1
  kumārīmūlatoyena mardayedekavāsaram /Kontext
RCūM, 4, 60.1
  evaṃ bhūnāgadhautena mardayeddivasatrayam /Kontext
RCūM, 4, 87.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
RCūM, 5, 59.1
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /Kontext
RCūM, 5, 106.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext
RCūM, 5, 114.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext