Fundstellen

RCint, 3, 109.2
  tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //Kontext
RCint, 3, 111.1
  grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /Kontext
RCint, 6, 49.2
  tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam //Kontext
RCint, 7, 30.2
  tṛtīye ca caturthe ca pañcame divase tathā //Kontext
RCint, 7, 32.2
  yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //Kontext
RCint, 7, 38.2
  vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi //Kontext