Fundstellen

ÅK, 2, 1, 46.1
  gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ /Kontext
BhPr, 2, 3, 188.2
  karpūravat suvimalaṃ gṛhṇīyād guṇavattaram //Kontext
RArṇ, 6, 67.1
  bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā /Kontext
RArṇ, 7, 84.1
  anena kramayogena gairikaṃ vimalaṃ dhamet /Kontext
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Kontext
RCint, 3, 159.2
  no previewKontext
RCūM, 10, 88.1
  āṭarūṣajalasvinno vimalo vimalo bhavet /Kontext
RHT, 14, 15.2
  mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam //Kontext
RHT, 15, 1.1
  vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām /Kontext
RHT, 18, 74.2
  tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi //Kontext
RHT, 5, 36.1
  bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām /Kontext
RKDh, 1, 1, 133.1
  pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ /Kontext
RMañj, 3, 23.2
  saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet //Kontext
RMañj, 3, 24.3
  vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet //Kontext
RPSudh, 1, 2.1
  kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām /Kontext
RPSudh, 3, 6.1
  vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ /Kontext
RPSudh, 3, 14.2
  vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām //Kontext
RPSudh, 3, 19.1
  vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam /Kontext
RPSudh, 3, 25.2
  vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //Kontext
RPSudh, 3, 32.1
  vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai /Kontext
RPSudh, 3, 36.2
  rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam //Kontext
RPSudh, 5, 94.1
  vāsārase mardito hi śuddho'tivimalo bhavet /Kontext
RRÅ, R.kh., 5, 10.2
  saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet //Kontext
RRÅ, V.kh., 1, 49.2
  susnātam abhiṣiñceta vimalaiḥ kalaśodakaiḥ //Kontext
RRÅ, V.kh., 15, 22.2
  samāṃśe vimale tāmre drāvite vāhayeddhaman /Kontext
RRÅ, V.kh., 8, 1.2
  takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //Kontext
RRÅ, V.kh., 9, 131.1
  ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /Kontext
RRS, 2, 92.1
  āṭarūṣajale svinno vimalo vimalo bhavet /Kontext
RRS, 3, 166.1
  anena kramayogena gairikaṃ vimalaṃ bhavet /Kontext
ŚdhSaṃh, 2, 12, 290.0
  no previewKontext