Fundstellen

ŚdhSaṃh, 2, 11, 46.2
  mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet //Kontext
ŚdhSaṃh, 2, 11, 93.1
  godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet /Kontext
ŚdhSaṃh, 2, 12, 131.2
  mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet //Kontext
ŚdhSaṃh, 2, 12, 137.2
  bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ //Kontext
ŚdhSaṃh, 2, 12, 156.2
  bhāvayetkanyakādrāvaiḥ saptadhā bhṛṅgajaistathā //Kontext
ŚdhSaṃh, 2, 12, 158.1
  saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape /Kontext
ŚdhSaṃh, 2, 12, 168.1
  muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam /Kontext
ŚdhSaṃh, 2, 12, 197.1
  mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam /Kontext
ŚdhSaṃh, 2, 12, 216.1
  dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet /Kontext
ŚdhSaṃh, 2, 12, 228.2
  tiktakośātakīdrāvairdinaikaṃ mardayeddṛḍham //Kontext
ŚdhSaṃh, 2, 12, 232.1
  māṣaikamārdrakadrāvairlehayedvātanāśanam /Kontext
ŚdhSaṃh, 2, 12, 246.2
  bījapūrārdrakadrāvair maricaiḥ ṣoḍaśonmitaiḥ //Kontext
ŚdhSaṃh, 2, 12, 254.1
  tato jayantījambīrabhṛṅgadrāvair vimardayet /Kontext
ŚdhSaṃh, 2, 12, 256.2
  kapitthavijayādrāvairbhāvayetsaptadhā pṛthak //Kontext
ŚdhSaṃh, 2, 12, 260.2
  vimardya kanyakādrāvair nyasetkācamaye ghaṭe //Kontext
ŚdhSaṃh, 2, 12, 282.1
  palāśakadalīdrāvair bījakasya śṛtena ca /Kontext
ŚdhSaṃh, 2, 12, 282.2
  nīlikālambuṣādrāvair babbūlaphalikārasaiḥ //Kontext