References

RPSudh, 1, 30.1
  tatra svedanakaṃ kuryād yathāvacca śubhe dine /Context
RPSudh, 1, 35.0
  tridinaṃ svedayetsamyak svedanaṃ tadudīritam //Context
RPSudh, 1, 37.1
  khalve vimardayetsūtaṃ dināni trīṇi caiva hi /Context
RPSudh, 1, 44.1
  khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt /Context
RPSudh, 1, 46.2
  sūryātape mardito 'sau dinamekaṃ śilātale /Context
RPSudh, 1, 65.3
  dinatrayaṃ sveditaśca vīryavānapi jāyate //Context
RPSudh, 1, 68.1
  dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet /Context
RPSudh, 1, 106.1
  kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi /Context
RPSudh, 1, 107.2
  dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ //Context
RPSudh, 1, 110.1
  gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam /Context
RPSudh, 1, 110.1
  gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam /Context
RPSudh, 1, 134.2
  etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //Context
RPSudh, 2, 12.2
  nāgārjunīmūlarasair mardayed dinasaptakam //Context
RPSudh, 2, 24.2
  jalakūmbhīrasaiḥ paścānmardayeddinasaptakam //Context
RPSudh, 2, 29.2
  iṅgudīpatraniryāse mardayeddinasaptakam //Context
RPSudh, 2, 39.1
  sūryātape dinaikaikaṃ krameṇānena mardayet /Context
RPSudh, 2, 73.1
  mardayennimbukadrāvairdinamekamanāratam /Context
RPSudh, 2, 74.2
  piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi //Context
RPSudh, 2, 84.1
  dināni saptasaṃkhyāni mukham utpadyate dhruvam /Context
RPSudh, 2, 87.1
  nirvāte nirjane deśe tridinaṃ sthāpayettataḥ /Context
RPSudh, 2, 94.1
  mardayetkanyakādrāvair dinamekaṃ viśoṣayet /Context
RPSudh, 2, 96.1
  bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /Context
RPSudh, 2, 103.2
  niṣecayedekadinaṃ paścād golaṃ tu kārayet //Context
RPSudh, 3, 11.1
  rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam /Context
RPSudh, 3, 20.1
  dinamitaṃ suvimardya ca viśoṣayet /Context
RPSudh, 3, 31.2
  tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ //Context
RPSudh, 3, 37.2
  kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //Context
RPSudh, 3, 38.2
  dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //Context
RPSudh, 3, 54.2
  krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena //Context
RPSudh, 4, 18.4
  mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ //Context
RPSudh, 4, 27.2
  mardayed dinamekaṃ tu satataṃ nimbuvāriṇā //Context
RPSudh, 4, 28.1
  peṣaṇājjāyate piṣṭīr dinaikena tu niścitam /Context
RPSudh, 4, 29.1
  vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā /Context
RPSudh, 4, 49.1
  kalkamadhye viniḥkṣipya dinasaptakameva hi /Context
RPSudh, 5, 13.1
  svedayeddinamekaṃ tu kāṃjikena tathābhrakam /Context
RPSudh, 5, 85.2
  dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet //Context
RPSudh, 6, 15.1
  dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /Context
RPSudh, 7, 62.1
  dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi /Context