Fundstellen

RRS, 11, 28.2
  sudine śubhanakṣatre rasaśodhanamārabhet //Kontext
RRS, 11, 29.2
  kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam //Kontext
RRS, 11, 31.2
  sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet //Kontext
RRS, 11, 49.3
  samaṃ kṛtvāranālena svedayecca dinatrayam //Kontext
RRS, 11, 50.2
  kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt //Kontext
RRS, 11, 102.1
  bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /Kontext
RRS, 11, 103.2
  cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak //Kontext
RRS, 11, 106.1
  tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /Kontext
RRS, 11, 120.2
  sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /Kontext
RRS, 11, 120.3
  puṭayedbhūdhare yantre dinānte sa mṛto bhavet //Kontext
RRS, 2, 63.1
  vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā /Kontext
RRS, 2, 86.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RRS, 2, 126.2
  karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //Kontext
RRS, 3, 67.0
  tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati //Kontext
RRS, 3, 77.1
  vastre caturguṇe baddhvā dolāyantre dinaṃ pacet /Kontext
RRS, 3, 77.2
  sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase /Kontext
RRS, 3, 84.1
  palālakaṃ raverdugdhairdinamekaṃ vimardayet /Kontext
RRS, 5, 35.1
  svedayedvālukāyantre dinamekaṃ dṛḍhāgninā /Kontext
RRS, 5, 127.2
  triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ //Kontext
RRS, 5, 128.1
  ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet /Kontext
RRS, 5, 128.2
  divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi /Kontext
RRS, 5, 135.1
  dhānyarāśau nyasetpaścāttridinānte samuddharet /Kontext
RRS, 5, 146.1
  devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /Kontext
RRS, 5, 165.2
  tato guggulatoyena mardayitvā dināṣṭakam //Kontext
RRS, 5, 220.2
  nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //Kontext
RRS, 8, 52.2
  dināni katicitsthitvā yātyasau cullakā matā //Kontext
RRS, 8, 70.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Kontext
RRS, 9, 22.1
  evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /Kontext