Fundstellen

RRÅ, V.kh., 10, 26.1
  triguṇena hyanenaiva kartavyaṃ pratisāraṇam /Kontext
RRÅ, V.kh., 12, 16.2
  triguṇena tu bījena pūrvavajjārayetpunaḥ //Kontext
RRÅ, V.kh., 15, 2.2
  triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman //Kontext
RRÅ, V.kh., 15, 5.2
  ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /Kontext
RRÅ, V.kh., 15, 18.0
  triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat //Kontext
RRÅ, V.kh., 15, 50.1
  triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ /Kontext
RRÅ, V.kh., 15, 53.1
  tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /Kontext
RRÅ, V.kh., 15, 110.1
  jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ /Kontext
RRÅ, V.kh., 15, 113.1
  triguṇaṃ tu bhavedyāvattatastenaiva sārayet /Kontext
RRÅ, V.kh., 15, 124.2
  abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt //Kontext
RRÅ, V.kh., 15, 126.1
  pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet /Kontext
RRÅ, V.kh., 18, 74.2
  triguṇe'yutavedhī syāllakṣavedhī caturguṇe //Kontext
RRÅ, V.kh., 18, 80.2
  jārayettriguṇā yāvat pakvabījena cāthavā //Kontext
RRÅ, V.kh., 18, 109.1
  dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ /Kontext
RRÅ, V.kh., 18, 116.2
  triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet //Kontext
RRÅ, V.kh., 4, 155.2
  tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet //Kontext
RRÅ, V.kh., 5, 45.1
  rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ /Kontext
RRÅ, V.kh., 6, 90.1
  triguṇaṃ vāhayedevaṃ rasarājasya pannagam /Kontext
RRÅ, V.kh., 6, 101.2
  ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam //Kontext
RRÅ, V.kh., 6, 102.2
  punardviguṇahemnā tu triguṇena tataḥ punaḥ //Kontext
RRÅ, V.kh., 6, 104.2
  sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade //Kontext
RRÅ, V.kh., 7, 87.2
  ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet //Kontext
RRÅ, V.kh., 7, 121.1
  pannagasya samaṃ svarṇaṃ trayāṇāṃ triguṇaṃ kṣipet /Kontext
RRÅ, V.kh., 9, 95.1
  śuddhena sūtarājena triguṇena ca saṃyutam /Kontext
RRÅ, V.kh., 9, 128.2
  ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu //Kontext