Fundstellen

RArṇ, 12, 50.3
  narasārarasenaiva tenaivaikatra mardayet /Kontext
RArṇ, 12, 85.2
  vajrabhasma hemabhasma tadvai ekatra bandhayet //Kontext
RArṇ, 12, 120.2
  kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet //Kontext
RArṇ, 12, 188.1
  sahaikatra bhavettāraṃ tasya gandhavivarjitam /Kontext
RArṇ, 12, 248.1
  kanakaṃ pāradaṃ vyoma samam ekatra yojayet /Kontext
RArṇ, 12, 318.2
  daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //Kontext
RArṇ, 13, 21.1
  abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet /Kontext
RArṇ, 14, 102.2
  dvau bhāgau drutasūtasya sarvam ekatra mardayet //Kontext
RArṇ, 14, 113.2
  sattvacūrṇapalaikaṃ tu trayamekatra melayet //Kontext
RArṇ, 14, 115.2
  ekatra mardayet khalle oṣadhīdravasaṃyutam //Kontext
RArṇ, 14, 122.2
  ṭaṅkaṇasya palānyaṣṭau sarvam ekatra mardayet //Kontext
RArṇ, 14, 127.2
  mṛtavajrasya bhāgaikam ekatraiva tu mardayet //Kontext
RArṇ, 15, 22.2
  ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam //Kontext
RArṇ, 15, 23.2
  ekatra mardayet tāvad yāvadbhasma tu jāyate //Kontext
RArṇ, 15, 26.2
  ekatra mardayet tāvad yāvad bhasma prajāyate //Kontext
RArṇ, 15, 112.2
  paladvayaṃ kunaṭyāśca sarvamekatra mardayet /Kontext
RArṇ, 15, 115.2
  paladvayaṃ kunaṭyāśca sarvamekatra mardayet /Kontext
RArṇ, 16, 3.2
  maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet //Kontext
RArṇ, 16, 30.1
  mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet /Kontext
RArṇ, 17, 159.2
  dve pale ca haridrāyā ekatraiva tu mardayet //Kontext
RArṇ, 6, 111.1
  ekatra peṣayettattu kāntagolakaveṣṭitam /Kontext
RArṇ, 8, 40.1
  rasoparasalohāni sarvāṇyekatra dhāmayet /Kontext