References

RCint, 2, 7.0
  no previewContext
RCint, 2, 8.0
  no previewContext
RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Context
RCint, 2, 15.1
  triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām /Context
RCint, 3, 19.2
  bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /Context
RCint, 3, 39.2
  dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave //Context
RCint, 3, 45.2
  dinamekaṃ rasendrasya yo dadāti hutāśanam //Context
RCint, 3, 52.1
  hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ /Context
RCint, 3, 60.2
  tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam //Context
RCint, 3, 61.2
  kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ //Context
RCint, 3, 91.1
  vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /Context
RCint, 3, 130.2
  kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari //Context
RCint, 3, 132.2
  vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //Context
RCint, 3, 143.2
  ardhena pādakanakaṃ pādenaikena tulyakanakaṃ ca //Context
RCint, 3, 169.1
  aṣṭānavatibhāgaṃ ca rūpyamekaṃ ca hāṭakam /Context
RCint, 3, 169.2
  sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ //Context
RCint, 3, 170.2
  vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ //Context
RCint, 3, 170.2
  vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ //Context
RCint, 3, 190.1
  mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ /Context
RCint, 3, 195.1
  tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā /Context
RCint, 3, 201.1
  eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake /Context
RCint, 4, 6.1
  cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /Context
RCint, 4, 23.1
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /Context
RCint, 4, 27.2
  rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ //Context
RCint, 4, 28.2
  ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //Context
RCint, 4, 28.2
  ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //Context
RCint, 5, 9.2
  mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret //Context
RCint, 5, 18.1
  śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca /Context
RCint, 5, 18.1
  śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca /Context
RCint, 5, 20.1
  aṣṭau bhāgā rasendrasya bhāga ekastu gāndhikaḥ /Context
RCint, 5, 21.1
  daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /Context
RCint, 6, 18.3
  dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ //Context
RCint, 6, 22.1
  gandhair ekadvitrivārān pacyante phaladarśanāt /Context
RCint, 6, 27.1
  svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam /Context
RCint, 6, 27.1
  svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam /Context
RCint, 6, 33.1
  mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet /Context
RCint, 6, 38.2
  ekatvena śarīrasya bandho bhavati dehinaḥ //Context
RCint, 6, 66.2
  dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet /Context
RCint, 7, 66.2
  maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet //Context
RCint, 7, 75.2
  dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //Context
RCint, 7, 95.2
  dinamekamajāmūtre bhṛṅgarājarase'pi vā //Context
RCint, 7, 99.1
  ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ /Context
RCint, 7, 104.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Context
RCint, 7, 122.2
  dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet //Context
RCint, 8, 17.2
  palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham //Context
RCint, 8, 18.2
  kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake //Context
RCint, 8, 19.2
  vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam /Context
RCint, 8, 22.2
  jātīphalaṃ śoṣaṇam indrapuṣpaṃ kastūrikāyā iha śāṇa ekaḥ //Context
RCint, 8, 29.2
  trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam //Context
RCint, 8, 30.1
  jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam /Context
RCint, 8, 40.1
  sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram /Context
RCint, 8, 106.1
  māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ /Context
RCint, 8, 107.1
  sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam /Context
RCint, 8, 112.2
  dugdhaśarāvadvitayaṃ pādair ekādikair adhikam //Context
RCint, 8, 113.2
  caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt //Context
RCint, 8, 115.3
  kṣepaḥ prāptyanurūpaḥ sarvasyonasya caikādyaiḥ //Context
RCint, 8, 116.0
  kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ //Context
RCint, 8, 135.2
  prāgvat sthālīpākaṃ kuryātpratyekamekaṃ vā //Context
RCint, 8, 136.1
  hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam /Context
RCint, 8, 141.2
  pratyekamekamebhirmilitairvā tricaturān vārān //Context
RCint, 8, 161.1
  kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /Context
RCint, 8, 194.2
  śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //Context
RCint, 8, 232.1
  prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ /Context
RCint, 8, 263.2
  bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet //Context
RCint, 8, 266.1
  tolaikaṃ bhakṣayetprātastolaikaṃ bhojanopari /Context
RCint, 8, 266.1
  tolaikaṃ bhakṣayetprātastolaikaṃ bhojanopari /Context
RCint, 8, 266.3
  varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ //Context