Fundstellen

RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Kontext
RājNigh, 13, 192.1
  ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /Kontext
RājNigh, 13, 197.1
  saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte /Kontext