Fundstellen

RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Kontext
RCint, 2, 25.1
  mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /Kontext
RCint, 3, 181.2
  kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam //Kontext
RCint, 7, 97.1
  kūpikādau parīpākātsvarṇasya kālimāpahā /Kontext