Fundstellen

RArṇ, 11, 197.2
  sahadevīvahniśikhākalkena kramate rasaḥ //Kontext
RArṇ, 11, 216.1
  auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu /Kontext
RArṇ, 11, 216.2
  kramate vyādhisaṃghāte grasate duṣṭam āmayam //Kontext
RArṇ, 11, 217.2
  krāmaṇena vinā sūto na kramet na ca vedhayet /Kontext
RArṇ, 11, 221.1
  sa hi krāmati loheṣu tena kuryādrasāyanam /Kontext
RArṇ, 13, 16.2
  abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ //Kontext
RArṇ, 14, 18.2
  yathā lohe tathā dehe kramate nātra saṃśayaḥ //Kontext
RArṇ, 14, 48.2
  yathā lohe tathā dehe kramate nānyathā kvacit //Kontext
RArṇ, 15, 38.5
  vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ /Kontext
RArṇ, 17, 12.2
  strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ //Kontext
RArṇ, 17, 13.2
  goghṛtena samāyukto lohe tu kramate rasaḥ //Kontext
RArṇ, 6, 56.1
  kāntalohaṃ vinā sūto dehe na krāmati kvacit /Kontext
RArṇ, 6, 72.2
  napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca //Kontext