References

ÅK, 2, 1, 138.2
  tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit //Context
RAdhy, 1, 47.2
  saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit //Context
RAdhy, 1, 62.2
  pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit //Context
RAdhy, 1, 479.2
  yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ //Context
RArṇ, 1, 14.1
  śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit /Context
RArṇ, 14, 48.2
  yathā lohe tathā dehe kramate nānyathā kvacit //Context
RArṇ, 6, 56.1
  kāntalohaṃ vinā sūto dehe na krāmati kvacit /Context
RCint, 2, 18.1
  kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit /Context
RCint, 7, 19.1
  rasavāde dhātuvāde viṣavāde kvacitkvacit /Context
RCint, 7, 19.1
  rasavāde dhātuvāde viṣavāde kvacitkvacit /Context
RCint, 8, 208.2
  vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit //Context
RCūM, 10, 84.1
  lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam /Context
RCūM, 12, 23.2
  vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //Context
RKDh, 1, 1, 82.3
  kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit //Context
RMañj, 2, 50.2
  rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit /Context
RMañj, 2, 50.2
  rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit /Context
RPSudh, 5, 7.1
  vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet /Context
RRÅ, R.kh., 1, 20.2
  kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit //Context
RRÅ, R.kh., 1, 20.2
  kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit //Context
RRÅ, R.kh., 1, 21.1
  mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit /Context
RRÅ, R.kh., 1, 21.1
  mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit /Context
RRÅ, R.kh., 1, 25.1
  yadanyatra tadatrāsti yadatrāsti na tatkvacit /Context
RRÅ, R.kh., 4, 46.2
  mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit //Context
RRÅ, R.kh., 4, 50.2
  rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit //Context
RRÅ, R.kh., 4, 50.2
  rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit //Context
RRÅ, R.kh., 5, 3.0
  ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit //Context
RRÅ, V.kh., 19, 83.3
  ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit //Context
RRÅ, V.kh., 19, 140.2
  tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //Context
RRÅ, V.kh., 2, 2.2
  bhāvanāyāṃ kvacic caiva nānāvargo nigadyate //Context
RRS, 2, 134.2
  lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet /Context
RRS, 4, 30.2
  vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //Context
ŚdhSaṃh, 2, 12, 69.2
  kvacittailaṃ na gṛhṇīyānna bilvaṃ kāravellakam //Context