Fundstellen

RRÅ, R.kh., 7, 47.1
  trivāraṃ dhamanād eva sattvaṃ patati nirmalam /Kontext
RRÅ, V.kh., 13, 21.2
  kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ //Kontext
RRÅ, V.kh., 13, 71.3
  tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam //Kontext
RRÅ, V.kh., 14, 9.2
  caturguṇena vastreṇa kṣālayennirmalo bhavet //Kontext
RRÅ, V.kh., 17, 6.2
  evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 10.3
  aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 12.2
  karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 14.2
  kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā //Kontext
RRÅ, V.kh., 17, 25.2
  ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 32.0
  dvitrivāraprayogeṇa drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 6, 89.1
  evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam /Kontext
RRÅ, V.kh., 6, 95.2
  śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ //Kontext
RRÅ, V.kh., 8, 141.2
  ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //Kontext