Fundstellen

RRS, 10, 24.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /Kontext
RRS, 2, 157.2
  sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet //Kontext
RRS, 3, 80.2
  sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā //Kontext
RRS, 3, 82.1
  yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /Kontext
RRS, 3, 88.1
  tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /Kontext
RRS, 7, 9.1
  sūkṣmacchidrasahasrāḍhyā dravyagālanahetave /Kontext
RRS, 9, 14.1
  bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /Kontext
RRS, 9, 17.2
  īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām //Kontext