Fundstellen

RCint, 2, 10.0
  kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye //Kontext
RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Kontext
RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Kontext
RCint, 2, 12.0
  atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti //Kontext
RCint, 2, 19.1
  anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /Kontext
RCint, 3, 81.2
  dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet //Kontext
RCint, 3, 104.1
  uṣṇenaivāranālena kṣālayejjāritaṃ rasam /Kontext
RCint, 3, 106.1
  krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam /Kontext
RCint, 3, 106.2
  tataḥ kacchapayantreṇa jvalane jārayedrasam //Kontext
RCint, 3, 113.2
  yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau /Kontext
RCint, 3, 113.3
  garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena //Kontext
RCint, 3, 117.1
  gandhakena hataṃ nāgaṃ jārayet kamalodare /Kontext
RCint, 3, 141.2
  vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca //Kontext
RCint, 3, 157.4
  kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /Kontext
RCint, 3, 159.2
  no previewKontext
RCint, 3, 159.2
  no previewKontext
RCint, 3, 165.1
  jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam /Kontext
RCint, 6, 22.2
  ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate //Kontext