RCint, 2, 10.0 |
kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye // | Kontext |
RCint, 2, 11.0 |
atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Kontext |
RCint, 2, 11.0 |
atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Kontext |
RCint, 2, 12.0 |
atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti // | Kontext |
RCint, 2, 19.1 |
anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti / | Kontext |
RCint, 3, 81.2 |
dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet // | Kontext |
RCint, 3, 104.1 |
uṣṇenaivāranālena kṣālayejjāritaṃ rasam / | Kontext |
RCint, 3, 106.1 |
krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam / | Kontext |
RCint, 3, 106.2 |
tataḥ kacchapayantreṇa jvalane jārayedrasam // | Kontext |
RCint, 3, 113.2 |
yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau / | Kontext |
RCint, 3, 113.3 |
garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Kontext |
RCint, 3, 117.1 |
gandhakena hataṃ nāgaṃ jārayet kamalodare / | Kontext |
RCint, 3, 141.2 |
vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // | Kontext |
RCint, 3, 157.4 |
kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti / | Kontext |
RCint, 3, 159.2 |
no preview | Kontext |
RCint, 3, 159.2 |
no preview | Kontext |
RCint, 3, 165.1 |
jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam / | Kontext |
RCint, 6, 22.2 |
ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate // | Kontext |