Fundstellen

RPSudh, 1, 1.2
  jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham //Kontext
RPSudh, 1, 3.2
  kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham //Kontext
RPSudh, 1, 7.1
  aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu /Kontext
RPSudh, 1, 25.3
  uddeśato mayātraiva nāmāni kathitāni vai //Kontext
RPSudh, 1, 37.2
  atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā //Kontext
RPSudh, 1, 60.0
  kathitaṃ hi mayā samyak rasāgamanidarśanāt //Kontext
RPSudh, 1, 76.1
  dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā /Kontext
RPSudh, 1, 80.1
  ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā /Kontext
RPSudh, 1, 87.1
  tasmānmayā mānakarma kathitavyaṃ yathoditam /Kontext
RPSudh, 1, 114.2
  svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā //Kontext
RPSudh, 1, 116.1
  dviguṇe triguṇe caiva kathyate 'tra mayā khalu /Kontext
RPSudh, 1, 116.2
  caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā //Kontext
RPSudh, 1, 157.1
  mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi /Kontext
RPSudh, 1, 158.2
  kathyate 'tra prayatnena vistareṇa mayādhunā //Kontext
RPSudh, 2, 1.2
  anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ //Kontext
RPSudh, 2, 35.2
  rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham //Kontext
RPSudh, 2, 58.0
  kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam //Kontext
RPSudh, 2, 71.1
  dhātubandhastṛtīyo'sau svahastena kṛto mayā /Kontext
RPSudh, 2, 71.2
  tadahaṃ kathayiṣyāmi sādhakārthe yathātatham //Kontext
RPSudh, 2, 101.0
  prakāśito mayā samyak nātra kāryā vicāraṇā //Kontext
RPSudh, 2, 108.1
  caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni /Kontext
RPSudh, 3, 1.1
  atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /Kontext
RPSudh, 3, 9.3
  saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //Kontext
RPSudh, 3, 13.3
  sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ //Kontext
RPSudh, 3, 30.3
  iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //Kontext
RPSudh, 3, 59.0
  mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī //Kontext
RPSudh, 4, 1.2
  anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ //Kontext
RPSudh, 4, 76.2
  mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi //Kontext
RPSudh, 4, 84.1
  athāparaḥ prakāro hi vakṣyate cādhunā mayā /Kontext
RPSudh, 4, 118.1
  saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni /Kontext
RPSudh, 5, 3.1
  kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham /Kontext
RPSudh, 6, 23.2
  kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //Kontext
RPSudh, 6, 31.2
  jāyate nātra saṃdeho hyanubhūtaṃ mayā khalu //Kontext
RPSudh, 6, 47.2
  dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu /Kontext