Fundstellen

ÅK, 2, 1, 235.2
  pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca //Kontext
RArṇ, 11, 128.1
  sarvāṇi samabhāgāni śikhiśoṇitamātritam /Kontext
RArṇ, 14, 22.1
  oṃ hrīṃ śrīṃ kālikā kāli mahākāli māṃsaśoṇitabhojini /Kontext
RArṇ, 17, 6.1
  bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam /Kontext
RArṇ, 7, 40.2
  śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet //Kontext
RArṇ, 7, 63.1
  evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /Kontext
RCūM, 5, 115.2
  tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ //Kontext
RMañj, 6, 241.2
  etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe //Kontext
RPSudh, 10, 19.2
  lepitā matkuṇasyātha śoṇitena balārasaiḥ //Kontext
RPSudh, 7, 28.1
  subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /Kontext
RRS, 10, 20.2
  tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ //Kontext
RRS, 3, 9.1
  evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /Kontext