Fundstellen

RMañj, 1, 28.1
  rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /Kontext
RMañj, 2, 6.1
  evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ /Kontext
RMañj, 2, 20.2
  gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ //Kontext
RMañj, 2, 30.1
  bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya /Kontext
RMañj, 2, 40.1
  bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam /Kontext
RMañj, 2, 46.2
  jīrṇe gandhe punardeyaṃ ṣaḍbhir vāraiḥ samaṃ samam //Kontext
RMañj, 2, 49.2
  ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet //Kontext
RMañj, 2, 54.2
  tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā //Kontext
RMañj, 2, 55.2
  punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ //Kontext
RMañj, 3, 7.1
  aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /Kontext
RMañj, 3, 9.2
  tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet //Kontext
RMañj, 3, 11.1
  ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet /Kontext
RMañj, 3, 11.2
  ekībhūtaṃ tato gandhaṃ dugdhamadhye parikṣipet //Kontext
RMañj, 3, 12.1
  tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet /Kontext
RMañj, 3, 82.1
  mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /Kontext
RMañj, 5, 6.2
  nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //Kontext
RMañj, 5, 13.1
  tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari /Kontext
RMañj, 5, 19.2
  mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ //Kontext
RMañj, 5, 20.1
  svarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet /Kontext
RMañj, 5, 22.1
  tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /Kontext
RMañj, 5, 29.1
  sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet /Kontext
RMañj, 6, 25.1
  palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ /Kontext
RMañj, 6, 40.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam /Kontext
RMañj, 6, 51.1
  rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam /Kontext
RMañj, 6, 54.1
  sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam /Kontext
RMañj, 6, 63.1
  sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam /Kontext
RMañj, 6, 67.0
  śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam //Kontext
RMañj, 6, 76.1
  śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam /Kontext
RMañj, 6, 80.2
  gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //Kontext
RMañj, 6, 89.1
  dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /Kontext
RMañj, 6, 91.1
  tāmragandharasaśvetaspandāmaricapūtanāḥ /Kontext
RMañj, 6, 96.1
  tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam /Kontext
RMañj, 6, 130.0
  śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā //Kontext
RMañj, 6, 133.0
  hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam //Kontext
RMañj, 6, 153.1
  muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam /Kontext
RMañj, 6, 158.0
  mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam //Kontext
RMañj, 6, 182.1
  mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam /Kontext
RMañj, 6, 185.1
  sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā /Kontext
RMañj, 6, 191.1
  ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam /Kontext
RMañj, 6, 203.1
  śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam /Kontext
RMañj, 6, 209.1
  rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam /Kontext
RMañj, 6, 212.0
  rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ //Kontext
RMañj, 6, 223.2
  hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā //Kontext
RMañj, 6, 260.1
  śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham /Kontext
RMañj, 6, 265.1
  bhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān /Kontext
RMañj, 6, 268.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam /Kontext
RMañj, 6, 271.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī /Kontext
RMañj, 6, 301.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /Kontext
RMañj, 6, 303.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /Kontext
RMañj, 6, 303.2
  yāmaṃ mardyaṃ punargandhaṃ pūrvād ardhaṃ viniṣkṣipet //Kontext
RMañj, 6, 304.1
  dinaikaṃ mardayettattu punargandhaṃ ca mardayet /Kontext
RMañj, 6, 315.1
  śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet /Kontext
RMañj, 6, 320.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam /Kontext
RMañj, 6, 322.1
  mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam /Kontext