References

RRÅ, R.kh., 2, 2.3
  yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ /Context
RRÅ, R.kh., 3, 11.2
  mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ //Context
RRÅ, R.kh., 4, 4.1
  jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam /Context
RRÅ, R.kh., 4, 7.2
  śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet //Context
RRÅ, R.kh., 4, 21.1
  dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam /Context
RRÅ, R.kh., 4, 32.2
  stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet //Context
RRÅ, R.kh., 4, 37.1
  athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam /Context
RRÅ, R.kh., 4, 38.2
  evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam //Context
RRÅ, R.kh., 4, 40.2
  palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet //Context
RRÅ, R.kh., 4, 41.1
  śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ /Context
RRÅ, R.kh., 4, 42.2
  gandhadhūme gate pūryā kākamācīdravaistu sā //Context
RRÅ, R.kh., 4, 44.1
  yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ /Context
RRÅ, R.kh., 4, 45.2
  yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ //Context
RRÅ, R.kh., 5, 4.1
  apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /Context
RRÅ, R.kh., 5, 5.2
  tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet //Context
RRÅ, R.kh., 5, 6.2
  tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 5, 9.1
  śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān /Context
RRÅ, R.kh., 5, 34.1
  balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca /Context
RRÅ, R.kh., 8, 10.1
  nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam /Context
RRÅ, R.kh., 8, 16.2
  śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ //Context
RRÅ, R.kh., 8, 19.1
  nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe /Context
RRÅ, R.kh., 8, 21.1
  deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam /Context
RRÅ, R.kh., 8, 29.1
  liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ /Context
RRÅ, R.kh., 8, 30.1
  gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /Context
RRÅ, R.kh., 8, 40.1
  athavā gandhatālena lepyaṃ jambīrapeṣitam /Context
RRÅ, R.kh., 8, 41.1
  mriyate nātra saṃdeho gandho deyaḥ puṭe puṭe /Context
RRÅ, R.kh., 8, 41.2
  rasagandhau samau kṛtvā kākatuṇḍasya mūlakam //Context
RRÅ, R.kh., 8, 51.1
  gandhena tāmratulyena hyamlapiṣṭena lepayet /Context
RRÅ, R.kh., 8, 53.1
  piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe /Context
RRÅ, R.kh., 8, 60.2
  kiṃcidgandhena cāmlena kṣālayettāmrapatrakam //Context
RRÅ, R.kh., 8, 61.1
  tena gandhena sūtena tāmrapatraṃ pralepayet /Context
RRÅ, R.kh., 8, 61.2
  gandhena puṭitaṃ paścānmriyate nātra saṃśayaḥ //Context
RRÅ, R.kh., 8, 62.1
  tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /Context
RRÅ, R.kh., 8, 64.1
  sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam /Context
RRÅ, R.kh., 9, 2.2
  hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca /Context
RRÅ, R.kh., 9, 47.1
  śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm /Context
RRÅ, V.kh., 1, 37.1
  anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /Context
RRÅ, V.kh., 1, 41.2
  gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet //Context
RRÅ, V.kh., 1, 57.1
  gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam /Context
RRÅ, V.kh., 12, 3.2
  karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam //Context
RRÅ, V.kh., 12, 5.1
  jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet /Context
RRÅ, V.kh., 12, 7.1
  saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ /Context
RRÅ, V.kh., 12, 7.1
  saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ /Context
RRÅ, V.kh., 12, 9.1
  pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /Context
RRÅ, V.kh., 12, 85.1
  proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /Context
RRÅ, V.kh., 14, 31.2
  rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam //Context
RRÅ, V.kh., 14, 32.1
  jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet /Context
RRÅ, V.kh., 14, 32.1
  jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet /Context
RRÅ, V.kh., 14, 32.2
  ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 14, 73.1
  tāpyena mārayecchulbaṃ yathāgaṃdhena māritam /Context
RRÅ, V.kh., 15, 6.2
  kaṇṭavedhīkṛtaṃ patraṃ gaṃdhena lavaṇena ca //Context
RRÅ, V.kh., 15, 11.1
  śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam /Context
RRÅ, V.kh., 15, 19.2
  hiṅgulaṃ mākṣikaṃ gaṃdhaṃ śilācūrṇaṃ samaṃ samam //Context
RRÅ, V.kh., 15, 28.1
  śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam /Context
RRÅ, V.kh., 15, 41.1
  tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca /Context
RRÅ, V.kh., 15, 46.2
  catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt //Context
RRÅ, V.kh., 15, 64.1
  gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam /Context
RRÅ, V.kh., 15, 80.1
  dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam /Context
RRÅ, V.kh., 15, 81.2
  daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //Context
RRÅ, V.kh., 15, 82.1
  pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /Context
RRÅ, V.kh., 15, 83.1
  evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet /Context
RRÅ, V.kh., 15, 83.2
  athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu //Context
RRÅ, V.kh., 15, 98.1
  ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā /Context
RRÅ, V.kh., 15, 102.2
  pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam //Context
RRÅ, V.kh., 16, 104.2
  pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam //Context
RRÅ, V.kh., 16, 105.1
  jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet /Context
RRÅ, V.kh., 16, 116.2
  ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet //Context
RRÅ, V.kh., 16, 117.2
  jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ //Context
RRÅ, V.kh., 16, 119.1
  jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram /Context
RRÅ, V.kh., 18, 125.2
  taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 19, 1.2
  ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //Context
RRÅ, V.kh., 19, 55.2
  niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet //Context
RRÅ, V.kh., 19, 86.2
  gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye //Context
RRÅ, V.kh., 19, 111.1
  puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate /Context
RRÅ, V.kh., 19, 131.3
  drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet //Context
RRÅ, V.kh., 19, 131.3
  drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet //Context
RRÅ, V.kh., 2, 42.1
  rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /Context
RRÅ, V.kh., 20, 23.1
  śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam /Context
RRÅ, V.kh., 20, 37.2
  tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram //Context
RRÅ, V.kh., 20, 38.2
  tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet //Context
RRÅ, V.kh., 20, 68.1
  rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam /Context
RRÅ, V.kh., 20, 131.2
  dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet //Context
RRÅ, V.kh., 20, 134.2
  rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam //Context
RRÅ, V.kh., 20, 138.2
  rañjito gandharāgeṇa samahemnā ca sārayet /Context
RRÅ, V.kh., 3, 17.1
  tīvragandharasasparśairvividhaistu vanodbhavaiḥ /Context
RRÅ, V.kh., 3, 72.1
  drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /Context
RRÅ, V.kh., 3, 76.1
  atha śuddhasya gandhasya tailapātanamucyate /Context
RRÅ, V.kh., 3, 81.1
  trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /Context
RRÅ, V.kh., 3, 120.2
  evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe //Context
RRÅ, V.kh., 4, 4.2
  gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ //Context
RRÅ, V.kh., 4, 6.2
  bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet //Context
RRÅ, V.kh., 4, 7.2
  punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ //Context
RRÅ, V.kh., 4, 14.1
  tad gandhaṃ karṣamekaṃ tu narapittena lolitam /Context
RRÅ, V.kh., 4, 15.1
  tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet /Context
RRÅ, V.kh., 4, 19.1
  pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā /Context
RRÅ, V.kh., 4, 19.2
  gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā //Context
RRÅ, V.kh., 4, 21.1
  markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ /Context
RRÅ, V.kh., 4, 25.1
  tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet /Context
RRÅ, V.kh., 4, 26.1
  pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet /Context
RRÅ, V.kh., 4, 28.2
  ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //Context
RRÅ, V.kh., 4, 30.1
  mardayedātape tīvre jāyate gandhapiṣṭikā /Context
RRÅ, V.kh., 4, 32.2
  nārīstanyena sampiṣya lepayed gandhapiṣṭikām //Context
RRÅ, V.kh., 4, 36.2
  nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare //Context
RRÅ, V.kh., 4, 37.1
  jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat /Context
RRÅ, V.kh., 4, 38.1
  sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt /Context
RRÅ, V.kh., 4, 41.1
  mriyate nātra saṃdeho gandhapiṣṭyās tataḥ punaḥ /Context
RRÅ, V.kh., 4, 48.1
  yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā /Context
RRÅ, V.kh., 4, 94.1
  pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi /Context
RRÅ, V.kh., 4, 107.2
  śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi //Context
RRÅ, V.kh., 4, 109.1
  karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet /Context
RRÅ, V.kh., 6, 2.1
  stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /Context
RRÅ, V.kh., 6, 2.1
  stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /Context
RRÅ, V.kh., 6, 29.1
  palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam /Context
RRÅ, V.kh., 6, 35.2
  lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet //Context
RRÅ, V.kh., 6, 36.1
  evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam /Context
RRÅ, V.kh., 6, 43.1
  palāni daśa gandhasya sūtakasyaikaviṃśatiḥ /Context
RRÅ, V.kh., 6, 67.2
  rasagandhaśilā bhāgānkramavṛddhyā vimardayet //Context
RRÅ, V.kh., 6, 72.2
  palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //Context
RRÅ, V.kh., 6, 84.2
  mardayettu karāṅgulyā jāyate gandhapiṣṭikā //Context
RRÅ, V.kh., 6, 92.2
  stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā //Context
RRÅ, V.kh., 6, 92.2
  stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā //Context
RRÅ, V.kh., 6, 96.1
  taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet /Context
RRÅ, V.kh., 6, 97.2
  tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ //Context
RRÅ, V.kh., 6, 100.2
  tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak //Context
RRÅ, V.kh., 6, 115.2
  pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet //Context
RRÅ, V.kh., 6, 116.1
  stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /Context
RRÅ, V.kh., 6, 116.1
  stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /Context
RRÅ, V.kh., 7, 14.1
  kākaviṭkadalīkandatālagandhamanaḥśilā /Context
RRÅ, V.kh., 7, 25.3
  mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //Context
RRÅ, V.kh., 7, 28.2
  mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam /Context
RRÅ, V.kh., 7, 85.1
  gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam /Context
RRÅ, V.kh., 7, 96.1
  tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet /Context
RRÅ, V.kh., 7, 112.2
  trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā //Context
RRÅ, V.kh., 9, 3.1
  gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā /Context
RRÅ, V.kh., 9, 53.2
  pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā //Context