References

ÅK, 2, 1, 164.2
  agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ //Context
BhPr, 1, 8, 123.2
  dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam //Context
BhPr, 2, 3, 92.1
  śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /Context
RArṇ, 15, 165.1
  śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ /Context
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Context
RCint, 3, 224.2
  tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām //Context
RCint, 6, 71.2
  bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi /Context
RCint, 8, 20.2
  śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ //Context
RCint, 8, 78.2
  pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam //Context
RCint, 8, 237.2
  śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //Context
RCint, 8, 246.1
  pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /Context
RCūM, 10, 84.1
  lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam /Context
RCūM, 11, 5.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //Context
RCūM, 12, 28.1
  kṣetratoyabhavā doṣā ratneṣu na laganti ca /Context
RCūM, 13, 70.1
  cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca /Context
RCūM, 14, 65.2
  yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet //Context
RCūM, 14, 173.2
  vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham //Context
RCūM, 15, 45.2
  tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām //Context
RKDh, 1, 1, 244.1
  atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ /Context
RMañj, 1, 2.2
  vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya //Context
RMañj, 1, 5.2
  sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //Context
RMañj, 5, 48.2
  śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet //Context
RMañj, 6, 311.2
  kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //Context
RPSudh, 1, 4.2
  sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //Context
RPSudh, 1, 144.2
  sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca /Context
RPSudh, 2, 19.2
  arkamūlabhavenaiva kalkena parilepitā //Context
RPSudh, 2, 83.1
  devadārubhavenāpi pācayenmatimān bhiṣak /Context
RPSudh, 3, 64.3
  jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet //Context
RPSudh, 4, 12.1
  tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet /Context
RPSudh, 4, 20.1
  etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /Context
RPSudh, 4, 24.1
  tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /Context
RPSudh, 4, 54.2
  pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk /Context
RPSudh, 4, 63.1
  śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret /Context
RPSudh, 4, 80.1
  bhallātakabhave taile khuraṃ śudhyati ḍhālitam /Context
RPSudh, 4, 86.2
  tataḥ śaṇabhavenāpi vastreṇācchādya gartakam //Context
RPSudh, 4, 111.2
  jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //Context
RPSudh, 4, 113.2
  śuddhe kāṃsyabhave pātre sarvameva hi bhojanam /Context
RPSudh, 6, 69.3
  āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ //Context
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Context
RRÅ, R.kh., 1, 1.2
  bhavarogaharau vande caṇḍikācandraśekharau //Context
RRÅ, R.kh., 5, 19.1
  vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ /Context
RRÅ, R.kh., 6, 12.1
  dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam /Context
RRÅ, R.kh., 8, 84.1
  ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ /Context
RRÅ, V.kh., 15, 21.2
  raktavargasamāyukte taile jyotiṣmatībhave /Context
RRÅ, V.kh., 17, 1.1
  vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam /Context
RRÅ, V.kh., 17, 43.1
  suradālībhavaṃ bhasma naramūtreṇa bhāvitam /Context
RRÅ, V.kh., 19, 135.2
  yasminkasminbhave dravye dhānye vā vṛddhikārakam //Context
RRÅ, V.kh., 20, 70.1
  raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham /Context
RRÅ, V.kh., 20, 83.1
  jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet /Context
RRÅ, V.kh., 20, 86.1
  kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet /Context
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Context
RRÅ, V.kh., 9, 22.2
  meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam //Context
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Context
RRS, 4, 34.3
  kṣetratoyabhavā doṣā ratneṣu na laganti te //Context
RRS, 4, 77.1
  duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā /Context
RRS, 5, 31.2
  tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave //Context
RRS, 5, 144.1
  suradālibhavaṃ bhasma naramūtreṇa gālitam /Context
RRS, 5, 204.2
  vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //Context
RRS, 9, 11.2
  pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ //Context
ŚdhSaṃh, 2, 11, 44.1
  śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /Context
ŚdhSaṃh, 2, 11, 100.2
  cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ //Context
ŚdhSaṃh, 2, 12, 276.1
  kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ /Context