Fundstellen

RRS, 10, 35.2
  prādeśapramitā bhittir uttaraṅgasya cordhvataḥ //Kontext
RRS, 10, 36.1
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /Kontext
RRS, 10, 43.1
  dvādaśāṅgulanimnā yā prādeśapramitā tathā /Kontext
RRS, 10, 45.1
  mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /Kontext
RRS, 3, 31.2
  vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet //Kontext
RRS, 3, 34.2
  ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /Kontext
RRS, 3, 38.1
  dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam /Kontext
RRS, 3, 89.1
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe /Kontext