Fundstellen

RRS, 10, 49.1
  puṭād laghutvaṃ ca śīghravyāptiśca dīpanam /Kontext
RRS, 11, 51.2
  nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat //Kontext
RRS, 3, 32.2
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet //Kontext
RRS, 8, 70.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Kontext
RRS, 9, 18.2
  toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //Kontext