Fundstellen

ŚdhSaṃh, 2, 11, 38.2
  yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām //Kontext
ŚdhSaṃh, 2, 11, 64.2
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet //Kontext
ŚdhSaṃh, 2, 12, 87.1
  tulyāni tāni sūtena khalve kṣiptvā vimardayet /Kontext
ŚdhSaṃh, 2, 12, 135.1
  rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /Kontext
ŚdhSaṃh, 2, 12, 135.2
  mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet //Kontext
ŚdhSaṃh, 2, 12, 138.2
  sūtaṃ ṭaṅkaṇakaṃ tulyaṃ maricaṃ sūtatulyakam //Kontext
ŚdhSaṃh, 2, 12, 139.2
  sarvatulyaṃ kṣiped dantībījaṃ nistuṣitaṃ bhiṣak //Kontext
ŚdhSaṃh, 2, 12, 163.2
  amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam //Kontext
ŚdhSaṃh, 2, 12, 165.1
  dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet /Kontext
ŚdhSaṃh, 2, 12, 167.2
  tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ //Kontext
ŚdhSaṃh, 2, 12, 170.2
  gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ //Kontext
ŚdhSaṃh, 2, 12, 172.1
  mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam /Kontext
ŚdhSaṃh, 2, 12, 176.1
  gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam /Kontext
ŚdhSaṃh, 2, 12, 213.2
  śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //Kontext
ŚdhSaṃh, 2, 12, 218.2
  dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet //Kontext
ŚdhSaṃh, 2, 12, 223.2
  viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet //Kontext
ŚdhSaṃh, 2, 12, 225.1
  maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ /Kontext
ŚdhSaṃh, 2, 12, 253.2
  agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ //Kontext
ŚdhSaṃh, 2, 12, 256.1
  rasatulyāṃ prativiṣāṃ dadyānmocarasaṃ tathā /Kontext
ŚdhSaṃh, 2, 12, 276.2
  kṣiptvā kajjalikātulyaṃ praharaikaṃ vimardayet //Kontext