Fundstellen

RRS, 10, 15.1
  vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā /Kontext
RRS, 10, 15.2
  gārā ca mṛttikātulyā sarvair etair vinirmitā /Kontext
RRS, 11, 77.2
  tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ //Kontext
RRS, 2, 87.2
  duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //Kontext
RRS, 2, 114.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /Kontext
RRS, 3, 28.2
  gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RRS, 3, 36.1
  gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ /Kontext
RRS, 3, 78.1
  madhutulye ghanībhūte kaṣāye brahmamūlaje /Kontext
RRS, 4, 45.3
  tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //Kontext
RRS, 4, 68.3
  ratnatulyaprabhā laghvī dehalohakarī śubhā //Kontext
RRS, 5, 41.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /Kontext
RRS, 5, 58.2
  piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet //Kontext
RRS, 5, 63.1
  śulbatulyena sūtena balinā tatsamena ca /Kontext
RRS, 5, 77.1
  kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram /Kontext
RRS, 5, 131.2
  pacettulyena vā tāpyagandhāśmaharatejasā //Kontext
RRS, 5, 168.1
  caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam /Kontext
RRS, 5, 181.1
  yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā /Kontext
RRS, 5, 200.2
  trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam //Kontext
RRS, 5, 222.2
  ravakān rājikātulyān reṇūn atibharānvitān //Kontext
RRS, 8, 7.1
  arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle /Kontext
RRS, 8, 7.1
  arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle /Kontext
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Kontext