Fundstellen

BhPr, 1, 8, 136.2
  ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam //Kontext
BhPr, 2, 3, 8.2
  cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam //Kontext
BhPr, 2, 3, 11.1
  kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /Kontext
BhPr, 2, 3, 61.1
  gandhakenāmlaghṛṣṭena tasya kuryācca golakam /Kontext
BhPr, 2, 3, 110.1
  kulatthasya kaṣāyeṇa ghṛṣṭvā talena vā puṭet /Kontext
BhPr, 2, 3, 113.1
  kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet /Kontext
BhPr, 2, 3, 179.2
  taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet //Kontext
BhPr, 2, 3, 181.1
  nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /Kontext
BhPr, 2, 3, 202.2
  ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat //Kontext