Fundstellen

ÅK, 1, 25, 3.2
  rasācāryāya siddhāya dadyādiṣṭārthasiddhaye //Kontext
ÅK, 1, 26, 20.1
  pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm /Kontext
ÅK, 1, 26, 32.1
  ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ /Kontext
ÅK, 1, 26, 32.2
  puṭamaucityayogena dīyate tannigadyate //Kontext
ÅK, 1, 26, 35.1
  dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ /Kontext
ÅK, 1, 26, 37.2
  sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam //Kontext
ÅK, 1, 26, 40.1
  kāntalohamayīṃ khārīṃ dadyāddravyasya copari /Kontext
ÅK, 1, 26, 43.2
  amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram //Kontext
ÅK, 1, 26, 50.2
  vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //Kontext
ÅK, 1, 26, 53.1
  yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate /Kontext
ÅK, 1, 26, 109.2
  mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet //Kontext
ÅK, 1, 26, 110.2
  deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet //Kontext
ÅK, 1, 26, 137.2
  bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ //Kontext
ÅK, 1, 26, 143.2
  ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset //Kontext
ÅK, 1, 26, 177.2
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Kontext
ÅK, 1, 26, 230.1
  yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ /Kontext
ÅK, 1, 26, 237.2
  puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ //Kontext
ÅK, 2, 1, 15.1
  bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu /Kontext
ÅK, 2, 1, 24.2
  ācchādya śrāvakenaiva pṛṣṭhe deyaṃ puṭaṃ laghu //Kontext
ÅK, 2, 1, 33.1
  ātape tridinaṃ śuṣkaṃ dravaṃ deyaṃ punaḥ punaḥ /Kontext
ÅK, 2, 1, 56.1
  utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ /Kontext
ÅK, 2, 1, 64.1
  tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṅkaṇam /Kontext
ÅK, 2, 1, 142.2
  śatāṃśaṃ ṭaṅkaṇaṃ dattvā tato gajapuṭe pacet //Kontext
ÅK, 2, 1, 201.2
  evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ //Kontext
ÅK, 2, 1, 242.2
  dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ //Kontext
ÅK, 2, 1, 250.1
  daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ /Kontext
ÅK, 2, 1, 250.2
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Kontext