Fundstellen

RCūM, 11, 26.1
  śrīmatā somadevena samyagatra prakīrtitaḥ /Kontext
RCūM, 11, 31.2
  granthavistarabhītena somadevamahībhujā //Kontext
RCūM, 14, 58.2
  sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ //Kontext
RCūM, 14, 75.1
  etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /Kontext
RCūM, 14, 197.1
  bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /Kontext
RCūM, 15, 66.2
  tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //Kontext
RCūM, 16, 60.2
  ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ //Kontext
RCūM, 4, 1.1
  kathyate somadevena mugdhavaidyaprabuddhaye /Kontext
RCūM, 4, 71.3
  so'yaṃ śrīsomadevena kathito'tīva niścitam //Kontext
RCūM, 4, 116.1
  rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā /Kontext
RCūM, 5, 1.2
  samālokya samāsena somadevena sāmpratam //Kontext
RCūM, 5, 61.2
  vetti śrīsomadevaśca nāparaḥ pṛthivītale //Kontext
RCūM, 5, 95.2
  vidhinā viniyogaśca somadevena kīrtyate //Kontext
RCūM, 5, 164.1
  yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe /Kontext